स्वद् धातुरूपाणि - ष्वदँ आस्वादने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वाद्यते
स्वाद्येते
स्वाद्यन्ते
मध्यम
स्वाद्यसे
स्वाद्येथे
स्वाद्यध्वे
उत्तम
स्वाद्ये
स्वाद्यावहे
स्वाद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वादयाञ्चक्रे / स्वादयांचक्रे / स्वादयाम्बभूवे / स्वादयांबभूवे / स्वादयामाहे
स्वादयाञ्चक्राते / स्वादयांचक्राते / स्वादयाम्बभूवाते / स्वादयांबभूवाते / स्वादयामासाते
स्वादयाञ्चक्रिरे / स्वादयांचक्रिरे / स्वादयाम्बभूविरे / स्वादयांबभूविरे / स्वादयामासिरे
मध्यम
स्वादयाञ्चकृषे / स्वादयांचकृषे / स्वादयाम्बभूविषे / स्वादयांबभूविषे / स्वादयामासिषे
स्वादयाञ्चक्राथे / स्वादयांचक्राथे / स्वादयाम्बभूवाथे / स्वादयांबभूवाथे / स्वादयामासाथे
स्वादयाञ्चकृढ्वे / स्वादयांचकृढ्वे / स्वादयाम्बभूविध्वे / स्वादयांबभूविध्वे / स्वादयाम्बभूविढ्वे / स्वादयांबभूविढ्वे / स्वादयामासिध्वे
उत्तम
स्वादयाञ्चक्रे / स्वादयांचक्रे / स्वादयाम्बभूवे / स्वादयांबभूवे / स्वादयामाहे
स्वादयाञ्चकृवहे / स्वादयांचकृवहे / स्वादयाम्बभूविवहे / स्वादयांबभूविवहे / स्वादयामासिवहे
स्वादयाञ्चकृमहे / स्वादयांचकृमहे / स्वादयाम्बभूविमहे / स्वादयांबभूविमहे / स्वादयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वादिता / स्वादयिता
स्वादितारौ / स्वादयितारौ
स्वादितारः / स्वादयितारः
मध्यम
स्वादितासे / स्वादयितासे
स्वादितासाथे / स्वादयितासाथे
स्वादिताध्वे / स्वादयिताध्वे
उत्तम
स्वादिताहे / स्वादयिताहे
स्वादितास्वहे / स्वादयितास्वहे
स्वादितास्महे / स्वादयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वादिष्यते / स्वादयिष्यते
स्वादिष्येते / स्वादयिष्येते
स्वादिष्यन्ते / स्वादयिष्यन्ते
मध्यम
स्वादिष्यसे / स्वादयिष्यसे
स्वादिष्येथे / स्वादयिष्येथे
स्वादिष्यध्वे / स्वादयिष्यध्वे
उत्तम
स्वादिष्ये / स्वादयिष्ये
स्वादिष्यावहे / स्वादयिष्यावहे
स्वादिष्यामहे / स्वादयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वाद्यताम्
स्वाद्येताम्
स्वाद्यन्ताम्
मध्यम
स्वाद्यस्व
स्वाद्येथाम्
स्वाद्यध्वम्
उत्तम
स्वाद्यै
स्वाद्यावहै
स्वाद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वाद्यत
अस्वाद्येताम्
अस्वाद्यन्त
मध्यम
अस्वाद्यथाः
अस्वाद्येथाम्
अस्वाद्यध्वम्
उत्तम
अस्वाद्ये
अस्वाद्यावहि
अस्वाद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वाद्येत
स्वाद्येयाताम्
स्वाद्येरन्
मध्यम
स्वाद्येथाः
स्वाद्येयाथाम्
स्वाद्येध्वम्
उत्तम
स्वाद्येय
स्वाद्येवहि
स्वाद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वादिषीष्ट / स्वादयिषीष्ट
स्वादिषीयास्ताम् / स्वादयिषीयास्ताम्
स्वादिषीरन् / स्वादयिषीरन्
मध्यम
स्वादिषीष्ठाः / स्वादयिषीष्ठाः
स्वादिषीयास्थाम् / स्वादयिषीयास्थाम्
स्वादिषीध्वम् / स्वादयिषीढ्वम् / स्वादयिषीध्वम्
उत्तम
स्वादिषीय / स्वादयिषीय
स्वादिषीवहि / स्वादयिषीवहि
स्वादिषीमहि / स्वादयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वादि
अस्वादिषाताम् / अस्वादयिषाताम्
अस्वादिषत / अस्वादयिषत
मध्यम
अस्वादिष्ठाः / अस्वादयिष्ठाः
अस्वादिषाथाम् / अस्वादयिषाथाम्
अस्वादिढ्वम् / अस्वादयिढ्वम् / अस्वादयिध्वम्
उत्तम
अस्वादिषि / अस्वादयिषि
अस्वादिष्वहि / अस्वादयिष्वहि
अस्वादिष्महि / अस्वादयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वादिष्यत / अस्वादयिष्यत
अस्वादिष्येताम् / अस्वादयिष्येताम्
अस्वादिष्यन्त / अस्वादयिष्यन्त
मध्यम
अस्वादिष्यथाः / अस्वादयिष्यथाः
अस्वादिष्येथाम् / अस्वादयिष्येथाम्
अस्वादिष्यध्वम् / अस्वादयिष्यध्वम्
उत्तम
अस्वादिष्ये / अस्वादयिष्ये
अस्वादिष्यावहि / अस्वादयिष्यावहि
अस्वादिष्यामहि / अस्वादयिष्यामहि