स्वदित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वदितम्
स्वदिते
स्वदितानि
सम्बोधन
स्वदित
स्वदिते
स्वदितानि
द्वितीया
स्वदितम्
स्वदिते
स्वदितानि
तृतीया
स्वदितेन
स्वदिताभ्याम्
स्वदितैः
चतुर्थी
स्वदिताय
स्वदिताभ्याम्
स्वदितेभ्यः
पञ्चमी
स्वदितात् / स्वदिताद्
स्वदिताभ्याम्
स्वदितेभ्यः
षष्ठी
स्वदितस्य
स्वदितयोः
स्वदितानाम्
सप्तमी
स्वदिते
स्वदितयोः
स्वदितेषु
 
एक
द्वि
बहु
प्रथमा
स्वदितम्
स्वदिते
स्वदितानि
सम्बोधन
स्वदित
स्वदिते
स्वदितानि
द्वितीया
स्वदितम्
स्वदिते
स्वदितानि
तृतीया
स्वदितेन
स्वदिताभ्याम्
स्वदितैः
चतुर्थी
स्वदिताय
स्वदिताभ्याम्
स्वदितेभ्यः
पञ्चमी
स्वदितात् / स्वदिताद्
स्वदिताभ्याम्
स्वदितेभ्यः
षष्ठी
स्वदितस्य
स्वदितयोः
स्वदितानाम्
सप्तमी
स्वदिते
स्वदितयोः
स्वदितेषु


अन्याः