स्वदितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वदिता
स्वदितारौ
स्वदितारः
सम्बोधन
स्वदितः
स्वदितारौ
स्वदितारः
द्वितीया
स्वदितारम्
स्वदितारौ
स्वदितॄन्
तृतीया
स्वदित्रा
स्वदितृभ्याम्
स्वदितृभिः
चतुर्थी
स्वदित्रे
स्वदितृभ्याम्
स्वदितृभ्यः
पञ्चमी
स्वदितुः
स्वदितृभ्याम्
स्वदितृभ्यः
षष्ठी
स्वदितुः
स्वदित्रोः
स्वदितॄणाम्
सप्तमी
स्वदितरि
स्वदित्रोः
स्वदितृषु
 
एक
द्वि
बहु
प्रथमा
स्वदिता
स्वदितारौ
स्वदितारः
सम्बोधन
स्वदितः
स्वदितारौ
स्वदितारः
द्वितीया
स्वदितारम्
स्वदितारौ
स्वदितॄन्
तृतीया
स्वदित्रा
स्वदितृभ्याम्
स्वदितृभिः
चतुर्थी
स्वदित्रे
स्वदितृभ्याम्
स्वदितृभ्यः
पञ्चमी
स्वदितुः
स्वदितृभ्याम्
स्वदितृभ्यः
षष्ठी
स्वदितुः
स्वदित्रोः
स्वदितॄणाम्
सप्तमी
स्वदितरि
स्वदित्रोः
स्वदितृषु


अन्याः