स्रोकिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रोकिका
स्रोकिके
स्रोकिकाः
सम्बोधन
स्रोकिके
स्रोकिके
स्रोकिकाः
द्वितीया
स्रोकिकाम्
स्रोकिके
स्रोकिकाः
तृतीया
स्रोकिकया
स्रोकिकाभ्याम्
स्रोकिकाभिः
चतुर्थी
स्रोकिकायै
स्रोकिकाभ्याम्
स्रोकिकाभ्यः
पञ्चमी
स्रोकिकायाः
स्रोकिकाभ्याम्
स्रोकिकाभ्यः
षष्ठी
स्रोकिकायाः
स्रोकिकयोः
स्रोकिकाणाम्
सप्तमी
स्रोकिकायाम्
स्रोकिकयोः
स्रोकिकासु
 
एक
द्वि
बहु
प्रथमा
स्रोकिका
स्रोकिके
स्रोकिकाः
सम्बोधन
स्रोकिके
स्रोकिके
स्रोकिकाः
द्वितीया
स्रोकिकाम्
स्रोकिके
स्रोकिकाः
तृतीया
स्रोकिकया
स्रोकिकाभ्याम्
स्रोकिकाभिः
चतुर्थी
स्रोकिकायै
स्रोकिकाभ्याम्
स्रोकिकाभ्यः
पञ्चमी
स्रोकिकायाः
स्रोकिकाभ्याम्
स्रोकिकाभ्यः
षष्ठी
स्रोकिकायाः
स्रोकिकयोः
स्रोकिकाणाम्
सप्तमी
स्रोकिकायाम्
स्रोकिकयोः
स्रोकिकासु