स्रोकक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रोककः
स्रोककौ
स्रोककाः
सम्बोधन
स्रोकक
स्रोककौ
स्रोककाः
द्वितीया
स्रोककम्
स्रोककौ
स्रोककान्
तृतीया
स्रोककेण
स्रोककाभ्याम्
स्रोककैः
चतुर्थी
स्रोककाय
स्रोककाभ्याम्
स्रोककेभ्यः
पञ्चमी
स्रोककात् / स्रोककाद्
स्रोककाभ्याम्
स्रोककेभ्यः
षष्ठी
स्रोककस्य
स्रोककयोः
स्रोककाणाम्
सप्तमी
स्रोकके
स्रोककयोः
स्रोककेषु
 
एक
द्वि
बहु
प्रथमा
स्रोककः
स्रोककौ
स्रोककाः
सम्बोधन
स्रोकक
स्रोककौ
स्रोककाः
द्वितीया
स्रोककम्
स्रोककौ
स्रोककान्
तृतीया
स्रोककेण
स्रोककाभ्याम्
स्रोककैः
चतुर्थी
स्रोककाय
स्रोककाभ्याम्
स्रोककेभ्यः
पञ्चमी
स्रोककात् / स्रोककाद्
स्रोककाभ्याम्
स्रोककेभ्यः
षष्ठी
स्रोककस्य
स्रोककयोः
स्रोककाणाम्
सप्तमी
स्रोकके
स्रोककयोः
स्रोककेषु


अन्याः