स्रेकित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रेकितम्
स्रेकिते
स्रेकितानि
सम्बोधन
स्रेकित
स्रेकिते
स्रेकितानि
द्वितीया
स्रेकितम्
स्रेकिते
स्रेकितानि
तृतीया
स्रेकितेन
स्रेकिताभ्याम्
स्रेकितैः
चतुर्थी
स्रेकिताय
स्रेकिताभ्याम्
स्रेकितेभ्यः
पञ्चमी
स्रेकितात् / स्रेकिताद्
स्रेकिताभ्याम्
स्रेकितेभ्यः
षष्ठी
स्रेकितस्य
स्रेकितयोः
स्रेकितानाम्
सप्तमी
स्रेकिते
स्रेकितयोः
स्रेकितेषु
 
एक
द्वि
बहु
प्रथमा
स्रेकितम्
स्रेकिते
स्रेकितानि
सम्बोधन
स्रेकित
स्रेकिते
स्रेकितानि
द्वितीया
स्रेकितम्
स्रेकिते
स्रेकितानि
तृतीया
स्रेकितेन
स्रेकिताभ्याम्
स्रेकितैः
चतुर्थी
स्रेकिताय
स्रेकिताभ्याम्
स्रेकितेभ्यः
पञ्चमी
स्रेकितात् / स्रेकिताद्
स्रेकिताभ्याम्
स्रेकितेभ्यः
षष्ठी
स्रेकितस्य
स्रेकितयोः
स्रेकितानाम्
सप्तमी
स्रेकिते
स्रेकितयोः
स्रेकितेषु


अन्याः