स्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यन्ती
स्यन्त्यौ
स्यन्त्यः
सम्बोधन
स्यन्ति
स्यन्त्यौ
स्यन्त्यः
द्वितीया
स्यन्तीम्
स्यन्त्यौ
स्यन्तीः
तृतीया
स्यन्त्या
स्यन्तीभ्याम्
स्यन्तीभिः
चतुर्थी
स्यन्त्यै
स्यन्तीभ्याम्
स्यन्तीभ्यः
पञ्चमी
स्यन्त्याः
स्यन्तीभ्याम्
स्यन्तीभ्यः
षष्ठी
स्यन्त्याः
स्यन्त्योः
स्यन्तीनाम्
सप्तमी
स्यन्त्याम्
स्यन्त्योः
स्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
स्यन्ती
स्यन्त्यौ
स्यन्त्यः
सम्बोधन
स्यन्ति
स्यन्त्यौ
स्यन्त्यः
द्वितीया
स्यन्तीम्
स्यन्त्यौ
स्यन्तीः
तृतीया
स्यन्त्या
स्यन्तीभ्याम्
स्यन्तीभिः
चतुर्थी
स्यन्त्यै
स्यन्तीभ्याम्
स्यन्तीभ्यः
पञ्चमी
स्यन्त्याः
स्यन्तीभ्याम्
स्यन्तीभ्यः
षष्ठी
स्यन्त्याः
स्यन्त्योः
स्यन्तीनाम्
सप्तमी
स्यन्त्याम्
स्यन्त्योः
स्यन्तीषु