स्मृ धातुरूपाणि - स्मृ चिन्तायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्मर्यते
स्मर्येते
स्मर्यन्ते
मध्यम
स्मर्यसे
स्मर्येथे
स्मर्यध्वे
उत्तम
स्मर्ये
स्मर्यावहे
स्मर्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सस्मरे
सस्मराते
सस्मरिरे
मध्यम
सस्मरिषे
सस्मराथे
सस्मरिढ्वे / सस्मरिध्वे
उत्तम
सस्मरे
सस्मरिवहे
सस्मरिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्मारिता / स्मर्ता
स्मारितारौ / स्मर्तारौ
स्मारितारः / स्मर्तारः
मध्यम
स्मारितासे / स्मर्तासे
स्मारितासाथे / स्मर्तासाथे
स्मारिताध्वे / स्मर्ताध्वे
उत्तम
स्मारिताहे / स्मर्ताहे
स्मारितास्वहे / स्मर्तास्वहे
स्मारितास्महे / स्मर्तास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्मारिष्यते / स्मरिष्यते
स्मारिष्येते / स्मरिष्येते
स्मारिष्यन्ते / स्मरिष्यन्ते
मध्यम
स्मारिष्यसे / स्मरिष्यसे
स्मारिष्येथे / स्मरिष्येथे
स्मारिष्यध्वे / स्मरिष्यध्वे
उत्तम
स्मारिष्ये / स्मरिष्ये
स्मारिष्यावहे / स्मरिष्यावहे
स्मारिष्यामहे / स्मरिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्मर्यताम्
स्मर्येताम्
स्मर्यन्ताम्
मध्यम
स्मर्यस्व
स्मर्येथाम्
स्मर्यध्वम्
उत्तम
स्मर्यै
स्मर्यावहै
स्मर्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्मर्यत
अस्मर्येताम्
अस्मर्यन्त
मध्यम
अस्मर्यथाः
अस्मर्येथाम्
अस्मर्यध्वम्
उत्तम
अस्मर्ये
अस्मर्यावहि
अस्मर्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्मर्येत
स्मर्येयाताम्
स्मर्येरन्
मध्यम
स्मर्येथाः
स्मर्येयाथाम्
स्मर्येध्वम्
उत्तम
स्मर्येय
स्मर्येवहि
स्मर्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्मारिषीष्ट / स्मरिषीष्ट / स्मृषीष्ट
स्मारिषीयास्ताम् / स्मरिषीयास्ताम् / स्मृषीयास्ताम्
स्मारिषीरन् / स्मरिषीरन् / स्मृषीरन्
मध्यम
स्मारिषीष्ठाः / स्मरिषीष्ठाः / स्मृषीष्ठाः
स्मारिषीयास्थाम् / स्मरिषीयास्थाम् / स्मृषीयास्थाम्
स्मारिषीढ्वम् / स्मारिषीध्वम् / स्मरिषीढ्वम् / स्मरिषीध्वम् / स्मृषीढ्वम्
उत्तम
स्मारिषीय / स्मरिषीय / स्मृषीय
स्मारिषीवहि / स्मरिषीवहि / स्मृषीवहि
स्मारिषीमहि / स्मरिषीमहि / स्मृषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्मारि
अस्मारिषाताम् / अस्मरिषाताम् / अस्मृषाताम्
अस्मारिषत / अस्मरिषत / अस्मृषत
मध्यम
अस्मारिष्ठाः / अस्मरिष्ठाः / अस्मृथाः
अस्मारिषाथाम् / अस्मरिषाथाम् / अस्मृषाथाम्
अस्मारिढ्वम् / अस्मारिध्वम् / अस्मरिढ्वम् / अस्मरिध्वम् / अस्मृढ्वम्
उत्तम
अस्मारिषि / अस्मरिषि / अस्मृषि
अस्मारिष्वहि / अस्मरिष्वहि / अस्मृष्वहि
अस्मारिष्महि / अस्मरिष्महि / अस्मृष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्मारिष्यत / अस्मरिष्यत
अस्मारिष्येताम् / अस्मरिष्येताम्
अस्मारिष्यन्त / अस्मरिष्यन्त
मध्यम
अस्मारिष्यथाः / अस्मरिष्यथाः
अस्मारिष्येथाम् / अस्मरिष्येथाम्
अस्मारिष्यध्वम् / अस्मरिष्यध्वम्
उत्तम
अस्मारिष्ये / अस्मरिष्ये
अस्मारिष्यावहि / अस्मरिष्यावहि
अस्मारिष्यामहि / अस्मरिष्यामहि