स्फूर्छिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फूर्छिका
स्फूर्छिके
स्फूर्छिकाः
सम्बोधन
स्फूर्छिके
स्फूर्छिके
स्फूर्छिकाः
द्वितीया
स्फूर्छिकाम्
स्फूर्छिके
स्फूर्छिकाः
तृतीया
स्फूर्छिकया
स्फूर्छिकाभ्याम्
स्फूर्छिकाभिः
चतुर्थी
स्फूर्छिकायै
स्फूर्छिकाभ्याम्
स्फूर्छिकाभ्यः
पञ्चमी
स्फूर्छिकायाः
स्फूर्छिकाभ्याम्
स्फूर्छिकाभ्यः
षष्ठी
स्फूर्छिकायाः
स्फूर्छिकयोः
स्फूर्छिकानाम्
सप्तमी
स्फूर्छिकायाम्
स्फूर्छिकयोः
स्फूर्छिकासु
 
एक
द्वि
बहु
प्रथमा
स्फूर्छिका
स्फूर्छिके
स्फूर्छिकाः
सम्बोधन
स्फूर्छिके
स्फूर्छिके
स्फूर्छिकाः
द्वितीया
स्फूर्छिकाम्
स्फूर्छिके
स्फूर्छिकाः
तृतीया
स्फूर्छिकया
स्फूर्छिकाभ्याम्
स्फूर्छिकाभिः
चतुर्थी
स्फूर्छिकायै
स्फूर्छिकाभ्याम्
स्फूर्छिकाभ्यः
पञ्चमी
स्फूर्छिकायाः
स्फूर्छिकाभ्याम्
स्फूर्छिकाभ्यः
षष्ठी
स्फूर्छिकायाः
स्फूर्छिकयोः
स्फूर्छिकानाम्
सप्तमी
स्फूर्छिकायाम्
स्फूर्छिकयोः
स्फूर्छिकासु