स्फूर्छक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फूर्छकः
स्फूर्छकौ
स्फूर्छकाः
सम्बोधन
स्फूर्छक
स्फूर्छकौ
स्फूर्छकाः
द्वितीया
स्फूर्छकम्
स्फूर्छकौ
स्फूर्छकान्
तृतीया
स्फूर्छकेन
स्फूर्छकाभ्याम्
स्फूर्छकैः
चतुर्थी
स्फूर्छकाय
स्फूर्छकाभ्याम्
स्फूर्छकेभ्यः
पञ्चमी
स्फूर्छकात् / स्फूर्छकाद्
स्फूर्छकाभ्याम्
स्फूर्छकेभ्यः
षष्ठी
स्फूर्छकस्य
स्फूर्छकयोः
स्फूर्छकानाम्
सप्तमी
स्फूर्छके
स्फूर्छकयोः
स्फूर्छकेषु
 
एक
द्वि
बहु
प्रथमा
स्फूर्छकः
स्फूर्छकौ
स्फूर्छकाः
सम्बोधन
स्फूर्छक
स्फूर्छकौ
स्फूर्छकाः
द्वितीया
स्फूर्छकम्
स्फूर्छकौ
स्फूर्छकान्
तृतीया
स्फूर्छकेन
स्फूर्छकाभ्याम्
स्फूर्छकैः
चतुर्थी
स्फूर्छकाय
स्फूर्छकाभ्याम्
स्फूर्छकेभ्यः
पञ्चमी
स्फूर्छकात् / स्फूर्छकाद्
स्फूर्छकाभ्याम्
स्फूर्छकेभ्यः
षष्ठी
स्फूर्छकस्य
स्फूर्छकयोः
स्फूर्छकानाम्
सप्तमी
स्फूर्छके
स्फूर्छकयोः
स्फूर्छकेषु


अन्याः