स्फलती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फलती
स्फलत्यौ
स्फलत्यः
सम्बोधन
स्फलति
स्फलत्यौ
स्फलत्यः
द्वितीया
स्फलतीम्
स्फलत्यौ
स्फलतीः
तृतीया
स्फलत्या
स्फलतीभ्याम्
स्फलतीभिः
चतुर्थी
स्फलत्यै
स्फलतीभ्याम्
स्फलतीभ्यः
पञ्चमी
स्फलत्याः
स्फलतीभ्याम्
स्फलतीभ्यः
षष्ठी
स्फलत्याः
स्फलत्योः
स्फलतीनाम्
सप्तमी
स्फलत्याम्
स्फलत्योः
स्फलतीषु
 
एक
द्वि
बहु
प्रथमा
स्फलती
स्फलत्यौ
स्फलत्यः
सम्बोधन
स्फलति
स्फलत्यौ
स्फलत्यः
द्वितीया
स्फलतीम्
स्फलत्यौ
स्फलतीः
तृतीया
स्फलत्या
स्फलतीभ्याम्
स्फलतीभिः
चतुर्थी
स्फलत्यै
स्फलतीभ्याम्
स्फलतीभ्यः
पञ्चमी
स्फलत्याः
स्फलतीभ्याम्
स्फलतीभ्यः
षष्ठी
स्फलत्याः
स्फलत्योः
स्फलतीनाम्
सप्तमी
स्फलत्याम्
स्फलत्योः
स्फलतीषु


अन्याः