स्पृह धातुरूपाणि - स्पृह ईप्सायाम् - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पृह्यते
स्पृह्येते
स्पृह्यन्ते
मध्यम
स्पृह्यसे
स्पृह्येथे
स्पृह्यध्वे
उत्तम
स्पृह्ये
स्पृह्यावहे
स्पृह्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पृहयाञ्चक्रे / स्पृहयांचक्रे / स्पृहयाम्बभूवे / स्पृहयांबभूवे / स्पृहयामाहे
स्पृहयाञ्चक्राते / स्पृहयांचक्राते / स्पृहयाम्बभूवाते / स्पृहयांबभूवाते / स्पृहयामासाते
स्पृहयाञ्चक्रिरे / स्पृहयांचक्रिरे / स्पृहयाम्बभूविरे / स्पृहयांबभूविरे / स्पृहयामासिरे
मध्यम
स्पृहयाञ्चकृषे / स्पृहयांचकृषे / स्पृहयाम्बभूविषे / स्पृहयांबभूविषे / स्पृहयामासिषे
स्पृहयाञ्चक्राथे / स्पृहयांचक्राथे / स्पृहयाम्बभूवाथे / स्पृहयांबभूवाथे / स्पृहयामासाथे
स्पृहयाञ्चकृढ्वे / स्पृहयांचकृढ्वे / स्पृहयाम्बभूविध्वे / स्पृहयांबभूविध्वे / स्पृहयाम्बभूविढ्वे / स्पृहयांबभूविढ्वे / स्पृहयामासिध्वे
उत्तम
स्पृहयाञ्चक्रे / स्पृहयांचक्रे / स्पृहयाम्बभूवे / स्पृहयांबभूवे / स्पृहयामाहे
स्पृहयाञ्चकृवहे / स्पृहयांचकृवहे / स्पृहयाम्बभूविवहे / स्पृहयांबभूविवहे / स्पृहयामासिवहे
स्पृहयाञ्चकृमहे / स्पृहयांचकृमहे / स्पृहयाम्बभूविमहे / स्पृहयांबभूविमहे / स्पृहयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पृहिता / स्पृहयिता
स्पृहितारौ / स्पृहयितारौ
स्पृहितारः / स्पृहयितारः
मध्यम
स्पृहितासे / स्पृहयितासे
स्पृहितासाथे / स्पृहयितासाथे
स्पृहिताध्वे / स्पृहयिताध्वे
उत्तम
स्पृहिताहे / स्पृहयिताहे
स्पृहितास्वहे / स्पृहयितास्वहे
स्पृहितास्महे / स्पृहयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पृहिष्यते / स्पृहयिष्यते
स्पृहिष्येते / स्पृहयिष्येते
स्पृहिष्यन्ते / स्पृहयिष्यन्ते
मध्यम
स्पृहिष्यसे / स्पृहयिष्यसे
स्पृहिष्येथे / स्पृहयिष्येथे
स्पृहिष्यध्वे / स्पृहयिष्यध्वे
उत्तम
स्पृहिष्ये / स्पृहयिष्ये
स्पृहिष्यावहे / स्पृहयिष्यावहे
स्पृहिष्यामहे / स्पृहयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पृह्यताम्
स्पृह्येताम्
स्पृह्यन्ताम्
मध्यम
स्पृह्यस्व
स्पृह्येथाम्
स्पृह्यध्वम्
उत्तम
स्पृह्यै
स्पृह्यावहै
स्पृह्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पृह्यत
अस्पृह्येताम्
अस्पृह्यन्त
मध्यम
अस्पृह्यथाः
अस्पृह्येथाम्
अस्पृह्यध्वम्
उत्तम
अस्पृह्ये
अस्पृह्यावहि
अस्पृह्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पृह्येत
स्पृह्येयाताम्
स्पृह्येरन्
मध्यम
स्पृह्येथाः
स्पृह्येयाथाम्
स्पृह्येध्वम्
उत्तम
स्पृह्येय
स्पृह्येवहि
स्पृह्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पृहिषीष्ट / स्पृहयिषीष्ट
स्पृहिषीयास्ताम् / स्पृहयिषीयास्ताम्
स्पृहिषीरन् / स्पृहयिषीरन्
मध्यम
स्पृहिषीष्ठाः / स्पृहयिषीष्ठाः
स्पृहिषीयास्थाम् / स्पृहयिषीयास्थाम्
स्पृहिषीढ्वम् / स्पृहिषीध्वम् / स्पृहयिषीढ्वम् / स्पृहयिषीध्वम्
उत्तम
स्पृहिषीय / स्पृहयिषीय
स्पृहिषीवहि / स्पृहयिषीवहि
स्पृहिषीमहि / स्पृहयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पृहि
अस्पृहिषाताम् / अस्पृहयिषाताम्
अस्पृहिषत / अस्पृहयिषत
मध्यम
अस्पृहिष्ठाः / अस्पृहयिष्ठाः
अस्पृहिषाथाम् / अस्पृहयिषाथाम्
अस्पृहिढ्वम् / अस्पृहिध्वम् / अस्पृहयिढ्वम् / अस्पृहयिध्वम्
उत्तम
अस्पृहिषि / अस्पृहयिषि
अस्पृहिष्वहि / अस्पृहयिष्वहि
अस्पृहिष्महि / अस्पृहयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पृहिष्यत / अस्पृहयिष्यत
अस्पृहिष्येताम् / अस्पृहयिष्येताम्
अस्पृहिष्यन्त / अस्पृहयिष्यन्त
मध्यम
अस्पृहिष्यथाः / अस्पृहयिष्यथाः
अस्पृहिष्येथाम् / अस्पृहयिष्येथाम्
अस्पृहिष्यध्वम् / अस्पृहयिष्यध्वम्
उत्तम
अस्पृहिष्ये / अस्पृहयिष्ये
अस्पृहिष्यावहि / अस्पृहयिष्यावहि
अस्पृहिष्यामहि / अस्पृहयिष्यामहि