स्पृष्टा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पृष्टा
स्पृष्टे
स्पृष्टाः
सम्बोधन
स्पृष्टे
स्पृष्टे
स्पृष्टाः
द्वितीया
स्पृष्टाम्
स्पृष्टे
स्पृष्टाः
तृतीया
स्पृष्टया
स्पृष्टाभ्याम्
स्पृष्टाभिः
चतुर्थी
स्पृष्टायै
स्पृष्टाभ्याम्
स्पृष्टाभ्यः
पञ्चमी
स्पृष्टायाः
स्पृष्टाभ्याम्
स्पृष्टाभ्यः
षष्ठी
स्पृष्टायाः
स्पृष्टयोः
स्पृष्टानाम्
सप्तमी
स्पृष्टायाम्
स्पृष्टयोः
स्पृष्टासु
 
एक
द्वि
बहु
प्रथमा
स्पृष्टा
स्पृष्टे
स्पृष्टाः
सम्बोधन
स्पृष्टे
स्पृष्टे
स्पृष्टाः
द्वितीया
स्पृष्टाम्
स्पृष्टे
स्पृष्टाः
तृतीया
स्पृष्टया
स्पृष्टाभ्याम्
स्पृष्टाभिः
चतुर्थी
स्पृष्टायै
स्पृष्टाभ्याम्
स्पृष्टाभ्यः
पञ्चमी
स्पृष्टायाः
स्पृष्टाभ्याम्
स्पृष्टाभ्यः
षष्ठी
स्पृष्टायाः
स्पृष्टयोः
स्पृष्टानाम्
सप्तमी
स्पृष्टायाम्
स्पृष्टयोः
स्पृष्टासु


अन्याः