स्पर्धितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पर्धिता
स्पर्धितारौ
स्पर्धितारः
सम्बोधन
स्पर्धितः
स्पर्धितारौ
स्पर्धितारः
द्वितीया
स्पर्धितारम्
स्पर्धितारौ
स्पर्धितॄन्
तृतीया
स्पर्धित्रा
स्पर्धितृभ्याम्
स्पर्धितृभिः
चतुर्थी
स्पर्धित्रे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
पञ्चमी
स्पर्धितुः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
षष्ठी
स्पर्धितुः
स्पर्धित्रोः
स्पर्धितॄणाम्
सप्तमी
स्पर्धितरि
स्पर्धित्रोः
स्पर्धितृषु
 
एक
द्वि
बहु
प्रथमा
स्पर्धिता
स्पर्धितारौ
स्पर्धितारः
सम्बोधन
स्पर्धितः
स्पर्धितारौ
स्पर्धितारः
द्वितीया
स्पर्धितारम्
स्पर्धितारौ
स्पर्धितॄन्
तृतीया
स्पर्धित्रा
स्पर्धितृभ्याम्
स्पर्धितृभिः
चतुर्थी
स्पर्धित्रे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
पञ्चमी
स्पर्धितुः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
षष्ठी
स्पर्धितुः
स्पर्धित्रोः
स्पर्धितॄणाम्
सप्तमी
स्पर्धितरि
स्पर्धित्रोः
स्पर्धितृषु


अन्याः