स्पन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पन्दनीयः
स्पन्दनीयौ
स्पन्दनीयाः
सम्बोधन
स्पन्दनीय
स्पन्दनीयौ
स्पन्दनीयाः
द्वितीया
स्पन्दनीयम्
स्पन्दनीयौ
स्पन्दनीयान्
तृतीया
स्पन्दनीयेन
स्पन्दनीयाभ्याम्
स्पन्दनीयैः
चतुर्थी
स्पन्दनीयाय
स्पन्दनीयाभ्याम्
स्पन्दनीयेभ्यः
पञ्चमी
स्पन्दनीयात् / स्पन्दनीयाद्
स्पन्दनीयाभ्याम्
स्पन्दनीयेभ्यः
षष्ठी
स्पन्दनीयस्य
स्पन्दनीययोः
स्पन्दनीयानाम्
सप्तमी
स्पन्दनीये
स्पन्दनीययोः
स्पन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
स्पन्दनीयः
स्पन्दनीयौ
स्पन्दनीयाः
सम्बोधन
स्पन्दनीय
स्पन्दनीयौ
स्पन्दनीयाः
द्वितीया
स्पन्दनीयम्
स्पन्दनीयौ
स्पन्दनीयान्
तृतीया
स्पन्दनीयेन
स्पन्दनीयाभ्याम्
स्पन्दनीयैः
चतुर्थी
स्पन्दनीयाय
स्पन्दनीयाभ्याम्
स्पन्दनीयेभ्यः
पञ्चमी
स्पन्दनीयात् / स्पन्दनीयाद्
स्पन्दनीयाभ्याम्
स्पन्दनीयेभ्यः
षष्ठी
स्पन्दनीयस्य
स्पन्दनीययोः
स्पन्दनीयानाम्
सप्तमी
स्पन्दनीये
स्पन्दनीययोः
स्पन्दनीयेषु


अन्याः