स्तेन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तेनः
स्तेनौ
स्तेनाः
सम्बोधन
स्तेन
स्तेनौ
स्तेनाः
द्वितीया
स्तेनम्
स्तेनौ
स्तेनान्
तृतीया
स्तेनेन
स्तेनाभ्याम्
स्तेनैः
चतुर्थी
स्तेनाय
स्तेनाभ्याम्
स्तेनेभ्यः
पञ्चमी
स्तेनात् / स्तेनाद्
स्तेनाभ्याम्
स्तेनेभ्यः
षष्ठी
स्तेनस्य
स्तेनयोः
स्तेनानाम्
सप्तमी
स्तेने
स्तेनयोः
स्तेनेषु
 
एक
द्वि
बहु
प्रथमा
स्तेनः
स्तेनौ
स्तेनाः
सम्बोधन
स्तेन
स्तेनौ
स्तेनाः
द्वितीया
स्तेनम्
स्तेनौ
स्तेनान्
तृतीया
स्तेनेन
स्तेनाभ्याम्
स्तेनैः
चतुर्थी
स्तेनाय
स्तेनाभ्याम्
स्तेनेभ्यः
पञ्चमी
स्तेनात् / स्तेनाद्
स्तेनाभ्याम्
स्तेनेभ्यः
षष्ठी
स्तेनस्य
स्तेनयोः
स्तेनानाम्
सप्तमी
स्तेने
स्तेनयोः
स्तेनेषु


अन्याः