स्तेनत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तेनत्वम्
स्तेनत्वे
स्तेनत्वानि
सम्बोधन
स्तेनत्व
स्तेनत्वे
स्तेनत्वानि
द्वितीया
स्तेनत्वम्
स्तेनत्वे
स्तेनत्वानि
तृतीया
स्तेनत्वेन
स्तेनत्वाभ्याम्
स्तेनत्वैः
चतुर्थी
स्तेनत्वाय
स्तेनत्वाभ्याम्
स्तेनत्वेभ्यः
पञ्चमी
स्तेनत्वात् / स्तेनत्वाद्
स्तेनत्वाभ्याम्
स्तेनत्वेभ्यः
षष्ठी
स्तेनत्वस्य
स्तेनत्वयोः
स्तेनत्वानाम्
सप्तमी
स्तेनत्वे
स्तेनत्वयोः
स्तेनत्वेषु
 
एक
द्वि
बहु
प्रथमा
स्तेनत्वम्
स्तेनत्वे
स्तेनत्वानि
सम्बोधन
स्तेनत्व
स्तेनत्वे
स्तेनत्वानि
द्वितीया
स्तेनत्वम्
स्तेनत्वे
स्तेनत्वानि
तृतीया
स्तेनत्वेन
स्तेनत्वाभ्याम्
स्तेनत्वैः
चतुर्थी
स्तेनत्वाय
स्तेनत्वाभ्याम्
स्तेनत्वेभ्यः
पञ्चमी
स्तेनत्वात् / स्तेनत्वाद्
स्तेनत्वाभ्याम्
स्तेनत्वेभ्यः
षष्ठी
स्तेनत्वस्य
स्तेनत्वयोः
स्तेनत्वानाम्
सप्तमी
स्तेनत्वे
स्तेनत्वयोः
स्तेनत्वेषु