स्तिघ् धातुरूपाणि - ष्टिघँ आस्कन्दने - स्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तिघ्नुते
स्तिघ्नुवाते
स्तिघ्नुवते
मध्यम
स्तिघ्नुषे
स्तिघ्नुवाथे
स्तिघ्नुध्वे
उत्तम
स्तिघ्नुवे
स्तिघ्नुवहे
स्तिघ्नुमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तिष्टिघे
तिष्टिघाते
तिष्टिघिरे
मध्यम
तिष्टिघिषे
तिष्टिघाथे
तिष्टिघिध्वे
उत्तम
तिष्टिघे
तिष्टिघिवहे
तिष्टिघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तेघिता
स्तेघितारौ
स्तेघितारः
मध्यम
स्तेघितासे
स्तेघितासाथे
स्तेघिताध्वे
उत्तम
स्तेघिताहे
स्तेघितास्वहे
स्तेघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तेघिष्यते
स्तेघिष्येते
स्तेघिष्यन्ते
मध्यम
स्तेघिष्यसे
स्तेघिष्येथे
स्तेघिष्यध्वे
उत्तम
स्तेघिष्ये
स्तेघिष्यावहे
स्तेघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तिघ्नुताम्
स्तिघ्नुवाताम्
स्तिघ्नुवताम्
मध्यम
स्तिघ्नुष्व
स्तिघ्नुवाथाम्
स्तिघ्नुध्वम्
उत्तम
स्तिघ्नवै
स्तिघ्नवावहै
स्तिघ्नवामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तिघ्नुत
अस्तिघ्नुवाताम्
अस्तिघ्नुवत
मध्यम
अस्तिघ्नुथाः
अस्तिघ्नुवाथाम्
अस्तिघ्नुध्वम्
उत्तम
अस्तिघ्नुवि
अस्तिघ्नुवहि
अस्तिघ्नुमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तिघ्नुवीत
स्तिघ्नुवीयाताम्
स्तिघ्नुवीरन्
मध्यम
स्तिघ्नुवीथाः
स्तिघ्नुवीयाथाम्
स्तिघ्नुवीध्वम्
उत्तम
स्तिघ्नुवीय
स्तिघ्नुवीवहि
स्तिघ्नुवीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तेघिषीष्ट
स्तेघिषीयास्ताम्
स्तेघिषीरन्
मध्यम
स्तेघिषीष्ठाः
स्तेघिषीयास्थाम्
स्तेघिषीध्वम्
उत्तम
स्तेघिषीय
स्तेघिषीवहि
स्तेघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तेघिष्ट
अस्तेघिषाताम्
अस्तेघिषत
मध्यम
अस्तेघिष्ठाः
अस्तेघिषाथाम्
अस्तेघिढ्वम्
उत्तम
अस्तेघिषि
अस्तेघिष्वहि
अस्तेघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तेघिष्यत
अस्तेघिष्येताम्
अस्तेघिष्यन्त
मध्यम
अस्तेघिष्यथाः
अस्तेघिष्येथाम्
अस्तेघिष्यध्वम्
उत्तम
अस्तेघिष्ये
अस्तेघिष्यावहि
अस्तेघिष्यामहि