स्तम्बक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तम्बकः
स्तम्बकौ
स्तम्बकाः
सम्बोधन
स्तम्बक
स्तम्बकौ
स्तम्बकाः
द्वितीया
स्तम्बकम्
स्तम्बकौ
स्तम्बकान्
तृतीया
स्तम्बकेन
स्तम्बकाभ्याम्
स्तम्बकैः
चतुर्थी
स्तम्बकाय
स्तम्बकाभ्याम्
स्तम्बकेभ्यः
पञ्चमी
स्तम्बकात् / स्तम्बकाद्
स्तम्बकाभ्याम्
स्तम्बकेभ्यः
षष्ठी
स्तम्बकस्य
स्तम्बकयोः
स्तम्बकानाम्
सप्तमी
स्तम्बके
स्तम्बकयोः
स्तम्बकेषु
 
एक
द्वि
बहु
प्रथमा
स्तम्बकः
स्तम्बकौ
स्तम्बकाः
सम्बोधन
स्तम्बक
स्तम्बकौ
स्तम्बकाः
द्वितीया
स्तम्बकम्
स्तम्बकौ
स्तम्बकान्
तृतीया
स्तम्बकेन
स्तम्बकाभ्याम्
स्तम्बकैः
चतुर्थी
स्तम्बकाय
स्तम्बकाभ्याम्
स्तम्बकेभ्यः
पञ्चमी
स्तम्बकात् / स्तम्बकाद्
स्तम्बकाभ्याम्
स्तम्बकेभ्यः
षष्ठी
स्तम्बकस्य
स्तम्बकयोः
स्तम्बकानाम्
सप्तमी
स्तम्बके
स्तम्बकयोः
स्तम्बकेषु