स्तमत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तमन्
स्तमन्तौ
स्तमन्तः
सम्बोधन
स्तमन्
स्तमन्तौ
स्तमन्तः
द्वितीया
स्तमन्तम्
स्तमन्तौ
स्तमतः
तृतीया
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
चतुर्थी
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
पञ्चमी
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
षष्ठी
स्तमतः
स्तमतोः
स्तमताम्
सप्तमी
स्तमति
स्तमतोः
स्तमत्सु
 
एक
द्वि
बहु
प्रथमा
स्तमन्
स्तमन्तौ
स्तमन्तः
सम्बोधन
स्तमन्
स्तमन्तौ
स्तमन्तः
द्वितीया
स्तमन्तम्
स्तमन्तौ
स्तमतः
तृतीया
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
चतुर्थी
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
पञ्चमी
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
षष्ठी
स्तमतः
स्तमतोः
स्तमताम्
सप्तमी
स्तमति
स्तमतोः
स्तमत्सु


अन्याः