स्कुन्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्कुन्दितवत् / स्कुन्दितवद्
स्कुन्दितवती
स्कुन्दितवन्ति
सम्बोधन
स्कुन्दितवत् / स्कुन्दितवद्
स्कुन्दितवती
स्कुन्दितवन्ति
द्वितीया
स्कुन्दितवत् / स्कुन्दितवद्
स्कुन्दितवती
स्कुन्दितवन्ति
तृतीया
स्कुन्दितवता
स्कुन्दितवद्भ्याम्
स्कुन्दितवद्भिः
चतुर्थी
स्कुन्दितवते
स्कुन्दितवद्भ्याम्
स्कुन्दितवद्भ्यः
पञ्चमी
स्कुन्दितवतः
स्कुन्दितवद्भ्याम्
स्कुन्दितवद्भ्यः
षष्ठी
स्कुन्दितवतः
स्कुन्दितवतोः
स्कुन्दितवताम्
सप्तमी
स्कुन्दितवति
स्कुन्दितवतोः
स्कुन्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्कुन्दितवत् / स्कुन्दितवद्
स्कुन्दितवती
स्कुन्दितवन्ति
सम्बोधन
स्कुन्दितवत् / स्कुन्दितवद्
स्कुन्दितवती
स्कुन्दितवन्ति
द्वितीया
स्कुन्दितवत् / स्कुन्दितवद्
स्कुन्दितवती
स्कुन्दितवन्ति
तृतीया
स्कुन्दितवता
स्कुन्दितवद्भ्याम्
स्कुन्दितवद्भिः
चतुर्थी
स्कुन्दितवते
स्कुन्दितवद्भ्याम्
स्कुन्दितवद्भ्यः
पञ्चमी
स्कुन्दितवतः
स्कुन्दितवद्भ्याम्
स्कुन्दितवद्भ्यः
षष्ठी
स्कुन्दितवतः
स्कुन्दितवतोः
स्कुन्दितवताम्
सप्तमी
स्कुन्दितवति
स्कुन्दितवतोः
स्कुन्दितवत्सु


अन्याः