स्कुन्दमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्कुन्दमानः
स्कुन्दमानौ
स्कुन्दमानाः
सम्बोधन
स्कुन्दमान
स्कुन्दमानौ
स्कुन्दमानाः
द्वितीया
स्कुन्दमानम्
स्कुन्दमानौ
स्कुन्दमानान्
तृतीया
स्कुन्दमानेन
स्कुन्दमानाभ्याम्
स्कुन्दमानैः
चतुर्थी
स्कुन्दमानाय
स्कुन्दमानाभ्याम्
स्कुन्दमानेभ्यः
पञ्चमी
स्कुन्दमानात् / स्कुन्दमानाद्
स्कुन्दमानाभ्याम्
स्कुन्दमानेभ्यः
षष्ठी
स्कुन्दमानस्य
स्कुन्दमानयोः
स्कुन्दमानानाम्
सप्तमी
स्कुन्दमाने
स्कुन्दमानयोः
स्कुन्दमानेषु
 
एक
द्वि
बहु
प्रथमा
स्कुन्दमानः
स्कुन्दमानौ
स्कुन्दमानाः
सम्बोधन
स्कुन्दमान
स्कुन्दमानौ
स्कुन्दमानाः
द्वितीया
स्कुन्दमानम्
स्कुन्दमानौ
स्कुन्दमानान्
तृतीया
स्कुन्दमानेन
स्कुन्दमानाभ्याम्
स्कुन्दमानैः
चतुर्थी
स्कुन्दमानाय
स्कुन्दमानाभ्याम्
स्कुन्दमानेभ्यः
पञ्चमी
स्कुन्दमानात् / स्कुन्दमानाद्
स्कुन्दमानाभ्याम्
स्कुन्दमानेभ्यः
षष्ठी
स्कुन्दमानस्य
स्कुन्दमानयोः
स्कुन्दमानानाम्
सप्तमी
स्कुन्दमाने
स्कुन्दमानयोः
स्कुन्दमानेषु


अन्याः