स्कुन्दन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्कुन्दनम्
स्कुन्दने
स्कुन्दनानि
सम्बोधन
स्कुन्दन
स्कुन्दने
स्कुन्दनानि
द्वितीया
स्कुन्दनम्
स्कुन्दने
स्कुन्दनानि
तृतीया
स्कुन्दनेन
स्कुन्दनाभ्याम्
स्कुन्दनैः
चतुर्थी
स्कुन्दनाय
स्कुन्दनाभ्याम्
स्कुन्दनेभ्यः
पञ्चमी
स्कुन्दनात् / स्कुन्दनाद्
स्कुन्दनाभ्याम्
स्कुन्दनेभ्यः
षष्ठी
स्कुन्दनस्य
स्कुन्दनयोः
स्कुन्दनानाम्
सप्तमी
स्कुन्दने
स्कुन्दनयोः
स्कुन्दनेषु
 
एक
द्वि
बहु
प्रथमा
स्कुन्दनम्
स्कुन्दने
स्कुन्दनानि
सम्बोधन
स्कुन्दन
स्कुन्दने
स्कुन्दनानि
द्वितीया
स्कुन्दनम्
स्कुन्दने
स्कुन्दनानि
तृतीया
स्कुन्दनेन
स्कुन्दनाभ्याम्
स्कुन्दनैः
चतुर्थी
स्कुन्दनाय
स्कुन्दनाभ्याम्
स्कुन्दनेभ्यः
पञ्चमी
स्कुन्दनात् / स्कुन्दनाद्
स्कुन्दनाभ्याम्
स्कुन्दनेभ्यः
षष्ठी
स्कुन्दनस्य
स्कुन्दनयोः
स्कुन्दनानाम्
सप्तमी
स्कुन्दने
स्कुन्दनयोः
स्कुन्दनेषु