स्कम्भ् धातुरूपाणि - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कभ्नोति / स्कभ्नाति
स्कभ्नुतः / स्कभ्नीतः
स्कभ्नुवन्ति / स्कभ्नन्ति
मध्यम
स्कभ्नोषि / स्कभ्नासि
स्कभ्नुथः / स्कभ्नीथः
स्कभ्नुथ / स्कभ्नीथ
उत्तम
स्कभ्नोमि / स्कभ्नामि
स्कभ्नुवः / स्कभ्नीवः
स्कभ्नुमः / स्कभ्नीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चस्कम्भ
चस्कम्भतुः
चस्कम्भुः
मध्यम
चस्कम्भिथ
चस्कम्भथुः
चस्कम्भ
उत्तम
चस्कम्भ
चस्कम्भिव
चस्कम्भिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कम्भिता
स्कम्भितारौ
स्कम्भितारः
मध्यम
स्कम्भितासि
स्कम्भितास्थः
स्कम्भितास्थ
उत्तम
स्कम्भितास्मि
स्कम्भितास्वः
स्कम्भितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कम्भिष्यति
स्कम्भिष्यतः
स्कम्भिष्यन्ति
मध्यम
स्कम्भिष्यसि
स्कम्भिष्यथः
स्कम्भिष्यथ
उत्तम
स्कम्भिष्यामि
स्कम्भिष्यावः
स्कम्भिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्कभ्नुतात् / स्कभ्नुताद् / स्कभ्नीतात् / स्कभ्नीताद् / स्कभ्नोतु / स्कभ्नातु
स्कभ्नुताम् / स्कभ्नीताम्
स्कभ्नुवन्तु / स्कभ्नन्तु
मध्यम
स्कभ्नुतात् / स्कभ्नुताद् / स्कभ्नीतात् / स्कभ्नीताद् / स्कभ्नुहि / स्कभान
स्कभ्नुतम् / स्कभ्नीतम्
स्कभ्नुत / स्कभ्नीत
उत्तम
स्कभ्नवानि / स्कभ्नानि
स्कभ्नवाव / स्कभ्नाव
स्कभ्नवाम / स्कभ्नाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्कभ्नोत् / अस्कभ्नोद् / अस्कभ्नात् / अस्कभ्नाद्
अस्कभ्नुताम् / अस्कभ्नीताम्
अस्कभ्नुवन् / अस्कभ्नन्
मध्यम
अस्कभ्नोः / अस्कभ्नाः
अस्कभ्नुतम् / अस्कभ्नीतम्
अस्कभ्नुत / अस्कभ्नीत
उत्तम
अस्कभ्नवम् / अस्कभ्नाम्
अस्कभ्नुव / अस्कभ्नीव
अस्कभ्नुम / अस्कभ्नीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्कभ्नुयात् / स्कभ्नुयाद् / स्कभ्नीयात् / स्कभ्नीयाद्
स्कभ्नुयाताम् / स्कभ्नीयाताम्
स्कभ्नुयुः / स्कभ्नीयुः
मध्यम
स्कभ्नुयाः / स्कभ्नीयाः
स्कभ्नुयातम् / स्कभ्नीयातम्
स्कभ्नुयात / स्कभ्नीयात
उत्तम
स्कभ्नुयाम् / स्कभ्नीयाम्
स्कभ्नुयाव / स्कभ्नीयाव
स्कभ्नुयाम / स्कभ्नीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्कभ्यात् / स्कभ्याद्
स्कभ्यास्ताम्
स्कभ्यासुः
मध्यम
स्कभ्याः
स्कभ्यास्तम्
स्कभ्यास्त
उत्तम
स्कभ्यासम्
स्कभ्यास्व
स्कभ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्कम्भीत् / अस्कम्भीद्
अस्कम्भिष्टाम्
अस्कम्भिषुः
मध्यम
अस्कम्भीः
अस्कम्भिष्टम्
अस्कम्भिष्ट
उत्तम
अस्कम्भिषम्
अस्कम्भिष्व
अस्कम्भिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्कम्भिष्यत् / अस्कम्भिष्यद्
अस्कम्भिष्यताम्
अस्कम्भिष्यन्
मध्यम
अस्कम्भिष्यः
अस्कम्भिष्यतम्
अस्कम्भिष्यत
उत्तम
अस्कम्भिष्यम्
अस्कम्भिष्याव
अस्कम्भिष्याम