सैंहकर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सैंहकर्णः
सैंहकर्णौ
सैंहकर्णाः
सम्बोधन
सैंहकर्ण
सैंहकर्णौ
सैंहकर्णाः
द्वितीया
सैंहकर्णम्
सैंहकर्णौ
सैंहकर्णान्
तृतीया
सैंहकर्णेन
सैंहकर्णाभ्याम्
सैंहकर्णैः
चतुर्थी
सैंहकर्णाय
सैंहकर्णाभ्याम्
सैंहकर्णेभ्यः
पञ्चमी
सैंहकर्णात् / सैंहकर्णाद्
सैंहकर्णाभ्याम्
सैंहकर्णेभ्यः
षष्ठी
सैंहकर्णस्य
सैंहकर्णयोः
सैंहकर्णानाम्
सप्तमी
सैंहकर्णे
सैंहकर्णयोः
सैंहकर्णेषु
 
एक
द्वि
बहु
प्रथमा
सैंहकर्णः
सैंहकर्णौ
सैंहकर्णाः
सम्बोधन
सैंहकर्ण
सैंहकर्णौ
सैंहकर्णाः
द्वितीया
सैंहकर्णम्
सैंहकर्णौ
सैंहकर्णान्
तृतीया
सैंहकर्णेन
सैंहकर्णाभ्याम्
सैंहकर्णैः
चतुर्थी
सैंहकर्णाय
सैंहकर्णाभ्याम्
सैंहकर्णेभ्यः
पञ्चमी
सैंहकर्णात् / सैंहकर्णाद्
सैंहकर्णाभ्याम्
सैंहकर्णेभ्यः
षष्ठी
सैंहकर्णस्य
सैंहकर्णयोः
सैंहकर्णानाम्
सप्तमी
सैंहकर्णे
सैंहकर्णयोः
सैंहकर्णेषु


अन्याः