सेधन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेधन्ती
सेधन्त्यौ
सेधन्त्यः
सम्बोधन
सेधन्ति
सेधन्त्यौ
सेधन्त्यः
द्वितीया
सेधन्तीम्
सेधन्त्यौ
सेधन्तीः
तृतीया
सेधन्त्या
सेधन्तीभ्याम्
सेधन्तीभिः
चतुर्थी
सेधन्त्यै
सेधन्तीभ्याम्
सेधन्तीभ्यः
पञ्चमी
सेधन्त्याः
सेधन्तीभ्याम्
सेधन्तीभ्यः
षष्ठी
सेधन्त्याः
सेधन्त्योः
सेधन्तीनाम्
सप्तमी
सेधन्त्याम्
सेधन्त्योः
सेधन्तीषु
 
एक
द्वि
बहु
प्रथमा
सेधन्ती
सेधन्त्यौ
सेधन्त्यः
सम्बोधन
सेधन्ति
सेधन्त्यौ
सेधन्त्यः
द्वितीया
सेधन्तीम्
सेधन्त्यौ
सेधन्तीः
तृतीया
सेधन्त्या
सेधन्तीभ्याम्
सेधन्तीभिः
चतुर्थी
सेधन्त्यै
सेधन्तीभ्याम्
सेधन्तीभ्यः
पञ्चमी
सेधन्त्याः
सेधन्तीभ्याम्
सेधन्तीभ्यः
षष्ठी
सेधन्त्याः
सेधन्त्योः
सेधन्तीनाम्
सप्तमी
सेधन्त्याम्
सेधन्त्योः
सेधन्तीषु