सेधत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेधन्
सेधन्तौ
सेधन्तः
सम्बोधन
सेधन्
सेधन्तौ
सेधन्तः
द्वितीया
सेधन्तम्
सेधन्तौ
सेधतः
तृतीया
सेधता
सेधद्भ्याम्
सेधद्भिः
चतुर्थी
सेधते
सेधद्भ्याम्
सेधद्भ्यः
पञ्चमी
सेधतः
सेधद्भ्याम्
सेधद्भ्यः
षष्ठी
सेधतः
सेधतोः
सेधताम्
सप्तमी
सेधति
सेधतोः
सेधत्सु
 
एक
द्वि
बहु
प्रथमा
सेधन्
सेधन्तौ
सेधन्तः
सम्बोधन
सेधन्
सेधन्तौ
सेधन्तः
द्वितीया
सेधन्तम्
सेधन्तौ
सेधतः
तृतीया
सेधता
सेधद्भ्याम्
सेधद्भिः
चतुर्थी
सेधते
सेधद्भ्याम्
सेधद्भ्यः
पञ्चमी
सेधतः
सेधद्भ्याम्
सेधद्भ्यः
षष्ठी
सेधतः
सेधतोः
सेधताम्
सप्तमी
सेधति
सेधतोः
सेधत्सु


अन्याः