सेकितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेकिता
सेकितारौ
सेकितारः
सम्बोधन
सेकितः
सेकितारौ
सेकितारः
द्वितीया
सेकितारम्
सेकितारौ
सेकितॄन्
तृतीया
सेकित्रा
सेकितृभ्याम्
सेकितृभिः
चतुर्थी
सेकित्रे
सेकितृभ्याम्
सेकितृभ्यः
पञ्चमी
सेकितुः
सेकितृभ्याम्
सेकितृभ्यः
षष्ठी
सेकितुः
सेकित्रोः
सेकितॄणाम्
सप्तमी
सेकितरि
सेकित्रोः
सेकितृषु
 
एक
द्वि
बहु
प्रथमा
सेकिता
सेकितारौ
सेकितारः
सम्बोधन
सेकितः
सेकितारौ
सेकितारः
द्वितीया
सेकितारम्
सेकितारौ
सेकितॄन्
तृतीया
सेकित्रा
सेकितृभ्याम्
सेकितृभिः
चतुर्थी
सेकित्रे
सेकितृभ्याम्
सेकितृभ्यः
पञ्चमी
सेकितुः
सेकितृभ्याम्
सेकितृभ्यः
षष्ठी
सेकितुः
सेकित्रोः
सेकितॄणाम्
सप्तमी
सेकितरि
सेकित्रोः
सेकितृषु


अन्याः