सूत्र धातुरूपाणि - सूत्र वेष्टने विमोचन इत्यन्ये - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सूत्र्यते
सूत्र्येते
सूत्र्यन्ते
मध्यम
सूत्र्यसे
सूत्र्येथे
सूत्र्यध्वे
उत्तम
सूत्र्ये
सूत्र्यावहे
सूत्र्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सूत्रयाञ्चक्रे / सूत्रयांचक्रे / सूत्रयाम्बभूवे / सूत्रयांबभूवे / सूत्रयामाहे
सूत्रयाञ्चक्राते / सूत्रयांचक्राते / सूत्रयाम्बभूवाते / सूत्रयांबभूवाते / सूत्रयामासाते
सूत्रयाञ्चक्रिरे / सूत्रयांचक्रिरे / सूत्रयाम्बभूविरे / सूत्रयांबभूविरे / सूत्रयामासिरे
मध्यम
सूत्रयाञ्चकृषे / सूत्रयांचकृषे / सूत्रयाम्बभूविषे / सूत्रयांबभूविषे / सूत्रयामासिषे
सूत्रयाञ्चक्राथे / सूत्रयांचक्राथे / सूत्रयाम्बभूवाथे / सूत्रयांबभूवाथे / सूत्रयामासाथे
सूत्रयाञ्चकृढ्वे / सूत्रयांचकृढ्वे / सूत्रयाम्बभूविध्वे / सूत्रयांबभूविध्वे / सूत्रयाम्बभूविढ्वे / सूत्रयांबभूविढ्वे / सूत्रयामासिध्वे
उत्तम
सूत्रयाञ्चक्रे / सूत्रयांचक्रे / सूत्रयाम्बभूवे / सूत्रयांबभूवे / सूत्रयामाहे
सूत्रयाञ्चकृवहे / सूत्रयांचकृवहे / सूत्रयाम्बभूविवहे / सूत्रयांबभूविवहे / सूत्रयामासिवहे
सूत्रयाञ्चकृमहे / सूत्रयांचकृमहे / सूत्रयाम्बभूविमहे / सूत्रयांबभूविमहे / सूत्रयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सूत्रिता / सूत्रयिता
सूत्रितारौ / सूत्रयितारौ
सूत्रितारः / सूत्रयितारः
मध्यम
सूत्रितासे / सूत्रयितासे
सूत्रितासाथे / सूत्रयितासाथे
सूत्रिताध्वे / सूत्रयिताध्वे
उत्तम
सूत्रिताहे / सूत्रयिताहे
सूत्रितास्वहे / सूत्रयितास्वहे
सूत्रितास्महे / सूत्रयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सूत्रिष्यते / सूत्रयिष्यते
सूत्रिष्येते / सूत्रयिष्येते
सूत्रिष्यन्ते / सूत्रयिष्यन्ते
मध्यम
सूत्रिष्यसे / सूत्रयिष्यसे
सूत्रिष्येथे / सूत्रयिष्येथे
सूत्रिष्यध्वे / सूत्रयिष्यध्वे
उत्तम
सूत्रिष्ये / सूत्रयिष्ये
सूत्रिष्यावहे / सूत्रयिष्यावहे
सूत्रिष्यामहे / सूत्रयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सूत्र्यताम्
सूत्र्येताम्
सूत्र्यन्ताम्
मध्यम
सूत्र्यस्व
सूत्र्येथाम्
सूत्र्यध्वम्
उत्तम
सूत्र्यै
सूत्र्यावहै
सूत्र्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असूत्र्यत
असूत्र्येताम्
असूत्र्यन्त
मध्यम
असूत्र्यथाः
असूत्र्येथाम्
असूत्र्यध्वम्
उत्तम
असूत्र्ये
असूत्र्यावहि
असूत्र्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सूत्र्येत
सूत्र्येयाताम्
सूत्र्येरन्
मध्यम
सूत्र्येथाः
सूत्र्येयाथाम्
सूत्र्येध्वम्
उत्तम
सूत्र्येय
सूत्र्येवहि
सूत्र्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सूत्रिषीष्ट / सूत्रयिषीष्ट
सूत्रिषीयास्ताम् / सूत्रयिषीयास्ताम्
सूत्रिषीरन् / सूत्रयिषीरन्
मध्यम
सूत्रिषीष्ठाः / सूत्रयिषीष्ठाः
सूत्रिषीयास्थाम् / सूत्रयिषीयास्थाम्
सूत्रिषीढ्वम् / सूत्रिषीध्वम् / सूत्रयिषीढ्वम् / सूत्रयिषीध्वम्
उत्तम
सूत्रिषीय / सूत्रयिषीय
सूत्रिषीवहि / सूत्रयिषीवहि
सूत्रिषीमहि / सूत्रयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असूत्रि
असूत्रिषाताम् / असूत्रयिषाताम्
असूत्रिषत / असूत्रयिषत
मध्यम
असूत्रिष्ठाः / असूत्रयिष्ठाः
असूत्रिषाथाम् / असूत्रयिषाथाम्
असूत्रिढ्वम् / असूत्रिध्वम् / असूत्रयिढ्वम् / असूत्रयिध्वम्
उत्तम
असूत्रिषि / असूत्रयिषि
असूत्रिष्वहि / असूत्रयिष्वहि
असूत्रिष्महि / असूत्रयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असूत्रिष्यत / असूत्रयिष्यत
असूत्रिष्येताम् / असूत्रयिष्येताम्
असूत्रिष्यन्त / असूत्रयिष्यन्त
मध्यम
असूत्रिष्यथाः / असूत्रयिष्यथाः
असूत्रिष्येथाम् / असूत्रयिष्येथाम्
असूत्रिष्यध्वम् / असूत्रयिष्यध्वम्
उत्तम
असूत्रिष्ये / असूत्रयिष्ये
असूत्रिष्यावहि / असूत्रयिष्यावहि
असूत्रिष्यामहि / असूत्रयिष्यामहि