सूचक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूचकः
सूचकौ
सूचकाः
सम्बोधन
सूचक
सूचकौ
सूचकाः
द्वितीया
सूचकम्
सूचकौ
सूचकान्
तृतीया
सूचकेन
सूचकाभ्याम्
सूचकैः
चतुर्थी
सूचकाय
सूचकाभ्याम्
सूचकेभ्यः
पञ्चमी
सूचकात् / सूचकाद्
सूचकाभ्याम्
सूचकेभ्यः
षष्ठी
सूचकस्य
सूचकयोः
सूचकानाम्
सप्तमी
सूचके
सूचकयोः
सूचकेषु
 
एक
द्वि
बहु
प्रथमा
सूचकः
सूचकौ
सूचकाः
सम्बोधन
सूचक
सूचकौ
सूचकाः
द्वितीया
सूचकम्
सूचकौ
सूचकान्
तृतीया
सूचकेन
सूचकाभ्याम्
सूचकैः
चतुर्थी
सूचकाय
सूचकाभ्याम्
सूचकेभ्यः
पञ्चमी
सूचकात् / सूचकाद्
सूचकाभ्याम्
सूचकेभ्यः
षष्ठी
सूचकस्य
सूचकयोः
सूचकानाम्
सप्तमी
सूचके
सूचकयोः
सूचकेषु


अन्याः