सूचकत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूचकत्वम्
सूचकत्वे
सूचकत्वानि
सम्बोधन
सूचकत्व
सूचकत्वे
सूचकत्वानि
द्वितीया
सूचकत्वम्
सूचकत्वे
सूचकत्वानि
तृतीया
सूचकत्वेन
सूचकत्वाभ्याम्
सूचकत्वैः
चतुर्थी
सूचकत्वाय
सूचकत्वाभ्याम्
सूचकत्वेभ्यः
पञ्चमी
सूचकत्वात् / सूचकत्वाद्
सूचकत्वाभ्याम्
सूचकत्वेभ्यः
षष्ठी
सूचकत्वस्य
सूचकत्वयोः
सूचकत्वानाम्
सप्तमी
सूचकत्वे
सूचकत्वयोः
सूचकत्वेषु
 
एक
द्वि
बहु
प्रथमा
सूचकत्वम्
सूचकत्वे
सूचकत्वानि
सम्बोधन
सूचकत्व
सूचकत्वे
सूचकत्वानि
द्वितीया
सूचकत्वम्
सूचकत्वे
सूचकत्वानि
तृतीया
सूचकत्वेन
सूचकत्वाभ्याम्
सूचकत्वैः
चतुर्थी
सूचकत्वाय
सूचकत्वाभ्याम्
सूचकत्वेभ्यः
पञ्चमी
सूचकत्वात् / सूचकत्वाद्
सूचकत्वाभ्याम्
सूचकत्वेभ्यः
षष्ठी
सूचकत्वस्य
सूचकत्वयोः
सूचकत्वानाम्
सप्तमी
सूचकत्वे
सूचकत्वयोः
सूचकत्वेषु