सु धातुरूपाणि - षु प्रसवसैश्वर्ययोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सूयते
सूयेते
सूयन्ते
मध्यम
सूयसे
सूयेथे
सूयध्वे
उत्तम
सूये
सूयावहे
सूयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुषुवे
सुषुवाते
सुषुविरे
मध्यम
सुषुविषे
सुषुवाथे
सुषुविढ्वे / सुषुविध्वे
उत्तम
सुषुवे
सुषुविवहे
सुषुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
साविता / सोता
सावितारौ / सोतारौ
सावितारः / सोतारः
मध्यम
सावितासे / सोतासे
सावितासाथे / सोतासाथे
साविताध्वे / सोताध्वे
उत्तम
साविताहे / सोताहे
सावितास्वहे / सोतास्वहे
सावितास्महे / सोतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
साविष्यते / सोष्यते
साविष्येते / सोष्येते
साविष्यन्ते / सोष्यन्ते
मध्यम
साविष्यसे / सोष्यसे
साविष्येथे / सोष्येथे
साविष्यध्वे / सोष्यध्वे
उत्तम
साविष्ये / सोष्ये
साविष्यावहे / सोष्यावहे
साविष्यामहे / सोष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सूयताम्
सूयेताम्
सूयन्ताम्
मध्यम
सूयस्व
सूयेथाम्
सूयध्वम्
उत्तम
सूयै
सूयावहै
सूयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असूयत
असूयेताम्
असूयन्त
मध्यम
असूयथाः
असूयेथाम्
असूयध्वम्
उत्तम
असूये
असूयावहि
असूयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सूयेत
सूयेयाताम्
सूयेरन्
मध्यम
सूयेथाः
सूयेयाथाम्
सूयेध्वम्
उत्तम
सूयेय
सूयेवहि
सूयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
साविषीष्ट / सोषीष्ट
साविषीयास्ताम् / सोषीयास्ताम्
साविषीरन् / सोषीरन्
मध्यम
साविषीष्ठाः / सोषीष्ठाः
साविषीयास्थाम् / सोषीयास्थाम्
साविषीढ्वम् / साविषीध्वम् / सोषीढ्वम्
उत्तम
साविषीय / सोषीय
साविषीवहि / सोषीवहि
साविषीमहि / सोषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असावि
असाविषाताम् / असोषाताम्
असाविषत / असोषत
मध्यम
असाविष्ठाः / असोष्ठाः
असाविषाथाम् / असोषाथाम्
असाविढ्वम् / असाविध्वम् / असोढ्वम्
उत्तम
असाविषि / असोषि
असाविष्वहि / असोष्वहि
असाविष्महि / असोष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असाविष्यत / असोष्यत
असाविष्येताम् / असोष्येताम्
असाविष्यन्त / असोष्यन्त
मध्यम
असाविष्यथाः / असोष्यथाः
असाविष्येथाम् / असोष्येथाम्
असाविष्यध्वम् / असोष्यध्वम्
उत्तम
असाविष्ये / असोष्ये
असाविष्यावहि / असोष्यावहि
असाविष्यामहि / असोष्यामहि