सु + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्रङ्क्यते
सुस्रङ्क्येते
सुस्रङ्क्यन्ते
मध्यम
सुस्रङ्क्यसे
सुस्रङ्क्येथे
सुस्रङ्क्यध्वे
उत्तम
सुस्रङ्क्ये
सुस्रङ्क्यावहे
सुस्रङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुसस्रङ्के
सुसस्रङ्काते
सुसस्रङ्किरे
मध्यम
सुसस्रङ्किषे
सुसस्रङ्काथे
सुसस्रङ्किध्वे
उत्तम
सुसस्रङ्के
सुसस्रङ्किवहे
सुसस्रङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्रङ्किता
सुस्रङ्कितारौ
सुस्रङ्कितारः
मध्यम
सुस्रङ्कितासे
सुस्रङ्कितासाथे
सुस्रङ्किताध्वे
उत्तम
सुस्रङ्किताहे
सुस्रङ्कितास्वहे
सुस्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्रङ्किष्यते
सुस्रङ्किष्येते
सुस्रङ्किष्यन्ते
मध्यम
सुस्रङ्किष्यसे
सुस्रङ्किष्येथे
सुस्रङ्किष्यध्वे
उत्तम
सुस्रङ्किष्ये
सुस्रङ्किष्यावहे
सुस्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्रङ्क्यताम्
सुस्रङ्क्येताम्
सुस्रङ्क्यन्ताम्
मध्यम
सुस्रङ्क्यस्व
सुस्रङ्क्येथाम्
सुस्रङ्क्यध्वम्
उत्तम
सुस्रङ्क्यै
सुस्रङ्क्यावहै
सुस्रङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्रङ्क्यत
स्वस्रङ्क्येताम्
स्वस्रङ्क्यन्त
मध्यम
स्वस्रङ्क्यथाः
स्वस्रङ्क्येथाम्
स्वस्रङ्क्यध्वम्
उत्तम
स्वस्रङ्क्ये
स्वस्रङ्क्यावहि
स्वस्रङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्रङ्क्येत
सुस्रङ्क्येयाताम्
सुस्रङ्क्येरन्
मध्यम
सुस्रङ्क्येथाः
सुस्रङ्क्येयाथाम्
सुस्रङ्क्येध्वम्
उत्तम
सुस्रङ्क्येय
सुस्रङ्क्येवहि
सुस्रङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्रङ्किषीष्ट
सुस्रङ्किषीयास्ताम्
सुस्रङ्किषीरन्
मध्यम
सुस्रङ्किषीष्ठाः
सुस्रङ्किषीयास्थाम्
सुस्रङ्किषीध्वम्
उत्तम
सुस्रङ्किषीय
सुस्रङ्किषीवहि
सुस्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्रङ्कि
स्वस्रङ्किषाताम्
स्वस्रङ्किषत
मध्यम
स्वस्रङ्किष्ठाः
स्वस्रङ्किषाथाम्
स्वस्रङ्किढ्वम्
उत्तम
स्वस्रङ्किषि
स्वस्रङ्किष्वहि
स्वस्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्रङ्किष्यत
स्वस्रङ्किष्येताम्
स्वस्रङ्किष्यन्त
मध्यम
स्वस्रङ्किष्यथाः
स्वस्रङ्किष्येथाम्
स्वस्रङ्किष्यध्वम्
उत्तम
स्वस्रङ्किष्ये
स्वस्रङ्किष्यावहि
स्वस्रङ्किष्यामहि