सु + स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्तुच्यते
सुस्तुच्येते
सुस्तुच्यन्ते
मध्यम
सुस्तुच्यसे
सुस्तुच्येथे
सुस्तुच्यध्वे
उत्तम
सुस्तुच्ये
सुस्तुच्यावहे
सुस्तुच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतुष्टुचे
सुतुष्टुचाते
सुतुष्टुचिरे
मध्यम
सुतुष्टुचिषे
सुतुष्टुचाथे
सुतुष्टुचिध्वे
उत्तम
सुतुष्टुचे
सुतुष्टुचिवहे
सुतुष्टुचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्तोचिता
सुस्तोचितारौ
सुस्तोचितारः
मध्यम
सुस्तोचितासे
सुस्तोचितासाथे
सुस्तोचिताध्वे
उत्तम
सुस्तोचिताहे
सुस्तोचितास्वहे
सुस्तोचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्तोचिष्यते
सुस्तोचिष्येते
सुस्तोचिष्यन्ते
मध्यम
सुस्तोचिष्यसे
सुस्तोचिष्येथे
सुस्तोचिष्यध्वे
उत्तम
सुस्तोचिष्ये
सुस्तोचिष्यावहे
सुस्तोचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्तुच्यताम्
सुस्तुच्येताम्
सुस्तुच्यन्ताम्
मध्यम
सुस्तुच्यस्व
सुस्तुच्येथाम्
सुस्तुच्यध्वम्
उत्तम
सुस्तुच्यै
सुस्तुच्यावहै
सुस्तुच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्तुच्यत
स्वस्तुच्येताम्
स्वस्तुच्यन्त
मध्यम
स्वस्तुच्यथाः
स्वस्तुच्येथाम्
स्वस्तुच्यध्वम्
उत्तम
स्वस्तुच्ये
स्वस्तुच्यावहि
स्वस्तुच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्तुच्येत
सुस्तुच्येयाताम्
सुस्तुच्येरन्
मध्यम
सुस्तुच्येथाः
सुस्तुच्येयाथाम्
सुस्तुच्येध्वम्
उत्तम
सुस्तुच्येय
सुस्तुच्येवहि
सुस्तुच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुस्तोचिषीष्ट
सुस्तोचिषीयास्ताम्
सुस्तोचिषीरन्
मध्यम
सुस्तोचिषीष्ठाः
सुस्तोचिषीयास्थाम्
सुस्तोचिषीध्वम्
उत्तम
सुस्तोचिषीय
सुस्तोचिषीवहि
सुस्तोचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्तोचि
स्वस्तोचिषाताम्
स्वस्तोचिषत
मध्यम
स्वस्तोचिष्ठाः
स्वस्तोचिषाथाम्
स्वस्तोचिढ्वम्
उत्तम
स्वस्तोचिषि
स्वस्तोचिष्वहि
स्वस्तोचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्तोचिष्यत
स्वस्तोचिष्येताम्
स्वस्तोचिष्यन्त
मध्यम
स्वस्तोचिष्यथाः
स्वस्तोचिष्येथाम्
स्वस्तोचिष्यध्वम्
उत्तम
स्वस्तोचिष्ये
स्वस्तोचिष्यावहि
स्वस्तोचिष्यामहि