सु + श्लोक् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुश्लोक्यते
सुश्लोक्येते
सुश्लोक्यन्ते
मध्यम
सुश्लोक्यसे
सुश्लोक्येथे
सुश्लोक्यध्वे
उत्तम
सुश्लोक्ये
सुश्लोक्यावहे
सुश्लोक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुशुश्लोके
सुशुश्लोकाते
सुशुश्लोकिरे
मध्यम
सुशुश्लोकिषे
सुशुश्लोकाथे
सुशुश्लोकिध्वे
उत्तम
सुशुश्लोके
सुशुश्लोकिवहे
सुशुश्लोकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुश्लोकिता
सुश्लोकितारौ
सुश्लोकितारः
मध्यम
सुश्लोकितासे
सुश्लोकितासाथे
सुश्लोकिताध्वे
उत्तम
सुश्लोकिताहे
सुश्लोकितास्वहे
सुश्लोकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुश्लोकिष्यते
सुश्लोकिष्येते
सुश्लोकिष्यन्ते
मध्यम
सुश्लोकिष्यसे
सुश्लोकिष्येथे
सुश्लोकिष्यध्वे
उत्तम
सुश्लोकिष्ये
सुश्लोकिष्यावहे
सुश्लोकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुश्लोक्यताम्
सुश्लोक्येताम्
सुश्लोक्यन्ताम्
मध्यम
सुश्लोक्यस्व
सुश्लोक्येथाम्
सुश्लोक्यध्वम्
उत्तम
सुश्लोक्यै
सुश्लोक्यावहै
सुश्लोक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वश्लोक्यत
स्वश्लोक्येताम्
स्वश्लोक्यन्त
मध्यम
स्वश्लोक्यथाः
स्वश्लोक्येथाम्
स्वश्लोक्यध्वम्
उत्तम
स्वश्लोक्ये
स्वश्लोक्यावहि
स्वश्लोक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुश्लोक्येत
सुश्लोक्येयाताम्
सुश्लोक्येरन्
मध्यम
सुश्लोक्येथाः
सुश्लोक्येयाथाम्
सुश्लोक्येध्वम्
उत्तम
सुश्लोक्येय
सुश्लोक्येवहि
सुश्लोक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुश्लोकिषीष्ट
सुश्लोकिषीयास्ताम्
सुश्लोकिषीरन्
मध्यम
सुश्लोकिषीष्ठाः
सुश्लोकिषीयास्थाम्
सुश्लोकिषीध्वम्
उत्तम
सुश्लोकिषीय
सुश्लोकिषीवहि
सुश्लोकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वश्लोकि
स्वश्लोकिषाताम्
स्वश्लोकिषत
मध्यम
स्वश्लोकिष्ठाः
स्वश्लोकिषाथाम्
स्वश्लोकिढ्वम्
उत्तम
स्वश्लोकिषि
स्वश्लोकिष्वहि
स्वश्लोकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वश्लोकिष्यत
स्वश्लोकिष्येताम्
स्वश्लोकिष्यन्त
मध्यम
स्वश्लोकिष्यथाः
स्वश्लोकिष्येथाम्
स्वश्लोकिष्यध्वम्
उत्तम
स्वश्लोकिष्ये
स्वश्लोकिष्यावहि
स्वश्लोकिष्यामहि