सु + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवस्यते
सुवस्येते
सुवस्यन्ते
मध्यम
सुवस्यसे
सुवस्येथे
सुवस्यध्वे
उत्तम
सुवस्ये
सुवस्यावहे
सुवस्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसयाञ्चक्रे / सुवसयांचक्रे / सुवसयाम्बभूवे / सुवसयांबभूवे / सुवसयामाहे
सुवसयाञ्चक्राते / सुवसयांचक्राते / सुवसयाम्बभूवाते / सुवसयांबभूवाते / सुवसयामासाते
सुवसयाञ्चक्रिरे / सुवसयांचक्रिरे / सुवसयाम्बभूविरे / सुवसयांबभूविरे / सुवसयामासिरे
मध्यम
सुवसयाञ्चकृषे / सुवसयांचकृषे / सुवसयाम्बभूविषे / सुवसयांबभूविषे / सुवसयामासिषे
सुवसयाञ्चक्राथे / सुवसयांचक्राथे / सुवसयाम्बभूवाथे / सुवसयांबभूवाथे / सुवसयामासाथे
सुवसयाञ्चकृढ्वे / सुवसयांचकृढ्वे / सुवसयाम्बभूविध्वे / सुवसयांबभूविध्वे / सुवसयाम्बभूविढ्वे / सुवसयांबभूविढ्वे / सुवसयामासिध्वे
उत्तम
सुवसयाञ्चक्रे / सुवसयांचक्रे / सुवसयाम्बभूवे / सुवसयांबभूवे / सुवसयामाहे
सुवसयाञ्चकृवहे / सुवसयांचकृवहे / सुवसयाम्बभूविवहे / सुवसयांबभूविवहे / सुवसयामासिवहे
सुवसयाञ्चकृमहे / सुवसयांचकृमहे / सुवसयाम्बभूविमहे / सुवसयांबभूविमहे / सुवसयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसिता / सुवसयिता
सुवसितारौ / सुवसयितारौ
सुवसितारः / सुवसयितारः
मध्यम
सुवसितासे / सुवसयितासे
सुवसितासाथे / सुवसयितासाथे
सुवसिताध्वे / सुवसयिताध्वे
उत्तम
सुवसिताहे / सुवसयिताहे
सुवसितास्वहे / सुवसयितास्वहे
सुवसितास्महे / सुवसयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसिष्यते / सुवसयिष्यते
सुवसिष्येते / सुवसयिष्येते
सुवसिष्यन्ते / सुवसयिष्यन्ते
मध्यम
सुवसिष्यसे / सुवसयिष्यसे
सुवसिष्येथे / सुवसयिष्येथे
सुवसिष्यध्वे / सुवसयिष्यध्वे
उत्तम
सुवसिष्ये / सुवसयिष्ये
सुवसिष्यावहे / सुवसयिष्यावहे
सुवसिष्यामहे / सुवसयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवस्यताम्
सुवस्येताम्
सुवस्यन्ताम्
मध्यम
सुवस्यस्व
सुवस्येथाम्
सुवस्यध्वम्
उत्तम
सुवस्यै
सुवस्यावहै
सुवस्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववस्यत
स्ववस्येताम्
स्ववस्यन्त
मध्यम
स्ववस्यथाः
स्ववस्येथाम्
स्ववस्यध्वम्
उत्तम
स्ववस्ये
स्ववस्यावहि
स्ववस्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुवस्येत
सुवस्येयाताम्
सुवस्येरन्
मध्यम
सुवस्येथाः
सुवस्येयाथाम्
सुवस्येध्वम्
उत्तम
सुवस्येय
सुवस्येवहि
सुवस्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुवसिषीष्ट / सुवसयिषीष्ट
सुवसिषीयास्ताम् / सुवसयिषीयास्ताम्
सुवसिषीरन् / सुवसयिषीरन्
मध्यम
सुवसिषीष्ठाः / सुवसयिषीष्ठाः
सुवसिषीयास्थाम् / सुवसयिषीयास्थाम्
सुवसिषीध्वम् / सुवसयिषीढ्वम् / सुवसयिषीध्वम्
उत्तम
सुवसिषीय / सुवसयिषीय
सुवसिषीवहि / सुवसयिषीवहि
सुवसिषीमहि / सुवसयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववसि
स्ववसिषाताम् / स्ववसयिषाताम्
स्ववसिषत / स्ववसयिषत
मध्यम
स्ववसिष्ठाः / स्ववसयिष्ठाः
स्ववसिषाथाम् / स्ववसयिषाथाम्
स्ववसिढ्वम् / स्ववसयिढ्वम् / स्ववसयिध्वम्
उत्तम
स्ववसिषि / स्ववसयिषि
स्ववसिष्वहि / स्ववसयिष्वहि
स्ववसिष्महि / स्ववसयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववसिष्यत / स्ववसयिष्यत
स्ववसिष्येताम् / स्ववसयिष्येताम्
स्ववसिष्यन्त / स्ववसयिष्यन्त
मध्यम
स्ववसिष्यथाः / स्ववसयिष्यथाः
स्ववसिष्येथाम् / स्ववसयिष्येथाम्
स्ववसिष्यध्वम् / स्ववसयिष्यध्वम्
उत्तम
स्ववसिष्ये / स्ववसयिष्ये
स्ववसिष्यावहि / स्ववसयिष्यावहि
स्ववसिष्यामहि / स्ववसयिष्यामहि