सु + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सुवसयति
सुवसयतः
सुवसयन्ति
मध्यम
सुवसयसि
सुवसयथः
सुवसयथ
उत्तम
सुवसयामि
सुवसयावः
सुवसयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुवसयते
सुवसयेते
सुवसयन्ते
मध्यम
सुवसयसे
सुवसयेथे
सुवसयध्वे
उत्तम
सुवसये
सुवसयावहे
सुवसयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सुवसयाञ्चकार / सुवसयांचकार / सुवसयाम्बभूव / सुवसयांबभूव / सुवसयामास
सुवसयाञ्चक्रतुः / सुवसयांचक्रतुः / सुवसयाम्बभूवतुः / सुवसयांबभूवतुः / सुवसयामासतुः
सुवसयाञ्चक्रुः / सुवसयांचक्रुः / सुवसयाम्बभूवुः / सुवसयांबभूवुः / सुवसयामासुः
मध्यम
सुवसयाञ्चकर्थ / सुवसयांचकर्थ / सुवसयाम्बभूविथ / सुवसयांबभूविथ / सुवसयामासिथ
सुवसयाञ्चक्रथुः / सुवसयांचक्रथुः / सुवसयाम्बभूवथुः / सुवसयांबभूवथुः / सुवसयामासथुः
सुवसयाञ्चक्र / सुवसयांचक्र / सुवसयाम्बभूव / सुवसयांबभूव / सुवसयामास
उत्तम
सुवसयाञ्चकर / सुवसयांचकर / सुवसयाञ्चकार / सुवसयांचकार / सुवसयाम्बभूव / सुवसयांबभूव / सुवसयामास
सुवसयाञ्चकृव / सुवसयांचकृव / सुवसयाम्बभूविव / सुवसयांबभूविव / सुवसयामासिव
सुवसयाञ्चकृम / सुवसयांचकृम / सुवसयाम्बभूविम / सुवसयांबभूविम / सुवसयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुवसयाञ्चक्रे / सुवसयांचक्रे / सुवसयाम्बभूव / सुवसयांबभूव / सुवसयामास
सुवसयाञ्चक्राते / सुवसयांचक्राते / सुवसयाम्बभूवतुः / सुवसयांबभूवतुः / सुवसयामासतुः
सुवसयाञ्चक्रिरे / सुवसयांचक्रिरे / सुवसयाम्बभूवुः / सुवसयांबभूवुः / सुवसयामासुः
मध्यम
सुवसयाञ्चकृषे / सुवसयांचकृषे / सुवसयाम्बभूविथ / सुवसयांबभूविथ / सुवसयामासिथ
सुवसयाञ्चक्राथे / सुवसयांचक्राथे / सुवसयाम्बभूवथुः / सुवसयांबभूवथुः / सुवसयामासथुः
सुवसयाञ्चकृढ्वे / सुवसयांचकृढ्वे / सुवसयाम्बभूव / सुवसयांबभूव / सुवसयामास
उत्तम
सुवसयाञ्चक्रे / सुवसयांचक्रे / सुवसयाम्बभूव / सुवसयांबभूव / सुवसयामास
सुवसयाञ्चकृवहे / सुवसयांचकृवहे / सुवसयाम्बभूविव / सुवसयांबभूविव / सुवसयामासिव
सुवसयाञ्चकृमहे / सुवसयांचकृमहे / सुवसयाम्बभूविम / सुवसयांबभूविम / सुवसयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सुवसयिता
सुवसयितारौ
सुवसयितारः
मध्यम
सुवसयितासि
सुवसयितास्थः
सुवसयितास्थ
उत्तम
सुवसयितास्मि
सुवसयितास्वः
सुवसयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुवसयिता
सुवसयितारौ
सुवसयितारः
मध्यम
सुवसयितासे
सुवसयितासाथे
सुवसयिताध्वे
उत्तम
सुवसयिताहे
सुवसयितास्वहे
सुवसयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सुवसयिष्यति
सुवसयिष्यतः
सुवसयिष्यन्ति
मध्यम
सुवसयिष्यसि
सुवसयिष्यथः
सुवसयिष्यथ
उत्तम
सुवसयिष्यामि
सुवसयिष्यावः
सुवसयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुवसयिष्यते
सुवसयिष्येते
सुवसयिष्यन्ते
मध्यम
सुवसयिष्यसे
सुवसयिष्येथे
सुवसयिष्यध्वे
उत्तम
सुवसयिष्ये
सुवसयिष्यावहे
सुवसयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सुवसयतात् / सुवसयताद् / सुवसयतु
सुवसयताम्
सुवसयन्तु
मध्यम
सुवसयतात् / सुवसयताद् / सुवसय
सुवसयतम्
सुवसयत
उत्तम
सुवसयानि
सुवसयाव
सुवसयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुवसयताम्
सुवसयेताम्
सुवसयन्ताम्
मध्यम
सुवसयस्व
सुवसयेथाम्
सुवसयध्वम्
उत्तम
सुवसयै
सुवसयावहै
सुवसयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्ववसयत् / स्ववसयद्
स्ववसयताम्
स्ववसयन्
मध्यम
स्ववसयः
स्ववसयतम्
स्ववसयत
उत्तम
स्ववसयम्
स्ववसयाव
स्ववसयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्ववसयत
स्ववसयेताम्
स्ववसयन्त
मध्यम
स्ववसयथाः
स्ववसयेथाम्
स्ववसयध्वम्
उत्तम
स्ववसये
स्ववसयावहि
स्ववसयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सुवसयेत् / सुवसयेद्
सुवसयेताम्
सुवसयेयुः
मध्यम
सुवसयेः
सुवसयेतम्
सुवसयेत
उत्तम
सुवसयेयम्
सुवसयेव
सुवसयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुवसयेत
सुवसयेयाताम्
सुवसयेरन्
मध्यम
सुवसयेथाः
सुवसयेयाथाम्
सुवसयेध्वम्
उत्तम
सुवसयेय
सुवसयेवहि
सुवसयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सुवस्यात् / सुवस्याद्
सुवस्यास्ताम्
सुवस्यासुः
मध्यम
सुवस्याः
सुवस्यास्तम्
सुवस्यास्त
उत्तम
सुवस्यासम्
सुवस्यास्व
सुवस्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुवसयिषीष्ट
सुवसयिषीयास्ताम्
सुवसयिषीरन्
मध्यम
सुवसयिषीष्ठाः
सुवसयिषीयास्थाम्
सुवसयिषीढ्वम् / सुवसयिषीध्वम्
उत्तम
सुवसयिषीय
सुवसयिषीवहि
सुवसयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वववसत् / स्वववसद्
स्वववसताम्
स्वववसन्
मध्यम
स्वववसः
स्वववसतम्
स्वववसत
उत्तम
स्वववसम्
स्वववसाव
स्वववसाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वववसत
स्वववसेताम्
स्वववसन्त
मध्यम
स्वववसथाः
स्वववसेथाम्
स्वववसध्वम्
उत्तम
स्वववसे
स्वववसावहि
स्वववसामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्ववसयिष्यत् / स्ववसयिष्यद्
स्ववसयिष्यताम्
स्ववसयिष्यन्
मध्यम
स्ववसयिष्यः
स्ववसयिष्यतम्
स्ववसयिष्यत
उत्तम
स्ववसयिष्यम्
स्ववसयिष्याव
स्ववसयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्ववसयिष्यत
स्ववसयिष्येताम्
स्ववसयिष्यन्त
मध्यम
स्ववसयिष्यथाः
स्ववसयिष्येथाम्
स्ववसयिष्यध्वम्
उत्तम
स्ववसयिष्ये
स्ववसयिष्यावहि
स्ववसयिष्यामहि