सु + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवर्च्यते
सुवर्च्येते
सुवर्च्यन्ते
मध्यम
सुवर्च्यसे
सुवर्च्येथे
सुवर्च्यध्वे
उत्तम
सुवर्च्ये
सुवर्च्यावहे
सुवर्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुववर्चे
सुववर्चाते
सुववर्चिरे
मध्यम
सुववर्चिषे
सुववर्चाथे
सुववर्चिध्वे
उत्तम
सुववर्चे
सुववर्चिवहे
सुववर्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवर्चिता
सुवर्चितारौ
सुवर्चितारः
मध्यम
सुवर्चितासे
सुवर्चितासाथे
सुवर्चिताध्वे
उत्तम
सुवर्चिताहे
सुवर्चितास्वहे
सुवर्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवर्चिष्यते
सुवर्चिष्येते
सुवर्चिष्यन्ते
मध्यम
सुवर्चिष्यसे
सुवर्चिष्येथे
सुवर्चिष्यध्वे
उत्तम
सुवर्चिष्ये
सुवर्चिष्यावहे
सुवर्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुवर्च्यताम्
सुवर्च्येताम्
सुवर्च्यन्ताम्
मध्यम
सुवर्च्यस्व
सुवर्च्येथाम्
सुवर्च्यध्वम्
उत्तम
सुवर्च्यै
सुवर्च्यावहै
सुवर्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववर्च्यत
स्ववर्च्येताम्
स्ववर्च्यन्त
मध्यम
स्ववर्च्यथाः
स्ववर्च्येथाम्
स्ववर्च्यध्वम्
उत्तम
स्ववर्च्ये
स्ववर्च्यावहि
स्ववर्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुवर्च्येत
सुवर्च्येयाताम्
सुवर्च्येरन्
मध्यम
सुवर्च्येथाः
सुवर्च्येयाथाम्
सुवर्च्येध्वम्
उत्तम
सुवर्च्येय
सुवर्च्येवहि
सुवर्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुवर्चिषीष्ट
सुवर्चिषीयास्ताम्
सुवर्चिषीरन्
मध्यम
सुवर्चिषीष्ठाः
सुवर्चिषीयास्थाम्
सुवर्चिषीध्वम्
उत्तम
सुवर्चिषीय
सुवर्चिषीवहि
सुवर्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववर्चि
स्ववर्चिषाताम्
स्ववर्चिषत
मध्यम
स्ववर्चिष्ठाः
स्ववर्चिषाथाम्
स्ववर्चिढ्वम्
उत्तम
स्ववर्चिषि
स्ववर्चिष्वहि
स्ववर्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्ववर्चिष्यत
स्ववर्चिष्येताम्
स्ववर्चिष्यन्त
मध्यम
स्ववर्चिष्यथाः
स्ववर्चिष्येथाम्
स्ववर्चिष्यध्वम्
उत्तम
स्ववर्चिष्ये
स्ववर्चिष्यावहि
स्ववर्चिष्यामहि