सु + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुलिङ्ग्यते
सुलिङ्ग्येते
सुलिङ्ग्यन्ते
मध्यम
सुलिङ्ग्यसे
सुलिङ्ग्येथे
सुलिङ्ग्यध्वे
उत्तम
सुलिङ्ग्ये
सुलिङ्ग्यावहे
सुलिङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुलिलिङ्गे
सुलिलिङ्गाते
सुलिलिङ्गिरे
मध्यम
सुलिलिङ्गिषे
सुलिलिङ्गाथे
सुलिलिङ्गिध्वे
उत्तम
सुलिलिङ्गे
सुलिलिङ्गिवहे
सुलिलिङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुलिङ्गिता
सुलिङ्गितारौ
सुलिङ्गितारः
मध्यम
सुलिङ्गितासे
सुलिङ्गितासाथे
सुलिङ्गिताध्वे
उत्तम
सुलिङ्गिताहे
सुलिङ्गितास्वहे
सुलिङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुलिङ्गिष्यते
सुलिङ्गिष्येते
सुलिङ्गिष्यन्ते
मध्यम
सुलिङ्गिष्यसे
सुलिङ्गिष्येथे
सुलिङ्गिष्यध्वे
उत्तम
सुलिङ्गिष्ये
सुलिङ्गिष्यावहे
सुलिङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुलिङ्ग्यताम्
सुलिङ्ग्येताम्
सुलिङ्ग्यन्ताम्
मध्यम
सुलिङ्ग्यस्व
सुलिङ्ग्येथाम्
सुलिङ्ग्यध्वम्
उत्तम
सुलिङ्ग्यै
सुलिङ्ग्यावहै
सुलिङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वलिङ्ग्यत
स्वलिङ्ग्येताम्
स्वलिङ्ग्यन्त
मध्यम
स्वलिङ्ग्यथाः
स्वलिङ्ग्येथाम्
स्वलिङ्ग्यध्वम्
उत्तम
स्वलिङ्ग्ये
स्वलिङ्ग्यावहि
स्वलिङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुलिङ्ग्येत
सुलिङ्ग्येयाताम्
सुलिङ्ग्येरन्
मध्यम
सुलिङ्ग्येथाः
सुलिङ्ग्येयाथाम्
सुलिङ्ग्येध्वम्
उत्तम
सुलिङ्ग्येय
सुलिङ्ग्येवहि
सुलिङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुलिङ्गिषीष्ट
सुलिङ्गिषीयास्ताम्
सुलिङ्गिषीरन्
मध्यम
सुलिङ्गिषीष्ठाः
सुलिङ्गिषीयास्थाम्
सुलिङ्गिषीध्वम्
उत्तम
सुलिङ्गिषीय
सुलिङ्गिषीवहि
सुलिङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वलिङ्गि
स्वलिङ्गिषाताम्
स्वलिङ्गिषत
मध्यम
स्वलिङ्गिष्ठाः
स्वलिङ्गिषाथाम्
स्वलिङ्गिढ्वम्
उत्तम
स्वलिङ्गिषि
स्वलिङ्गिष्वहि
स्वलिङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वलिङ्गिष्यत
स्वलिङ्गिष्येताम्
स्वलिङ्गिष्यन्त
मध्यम
स्वलिङ्गिष्यथाः
स्वलिङ्गिष्येथाम्
स्वलिङ्गिष्यध्वम्
उत्तम
स्वलिङ्गिष्ये
स्वलिङ्गिष्यावहि
स्वलिङ्गिष्यामहि