सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुलङ्घ्यते
सुलङ्घ्येते
सुलङ्घ्यन्ते
मध्यम
सुलङ्घ्यसे
सुलङ्घ्येथे
सुलङ्घ्यध्वे
उत्तम
सुलङ्घ्ये
सुलङ्घ्यावहे
सुलङ्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुललङ्घे
सुललङ्घाते
सुललङ्घिरे
मध्यम
सुललङ्घिषे
सुललङ्घाथे
सुललङ्घिध्वे
उत्तम
सुललङ्घे
सुललङ्घिवहे
सुललङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुलङ्घिता
सुलङ्घितारौ
सुलङ्घितारः
मध्यम
सुलङ्घितासे
सुलङ्घितासाथे
सुलङ्घिताध्वे
उत्तम
सुलङ्घिताहे
सुलङ्घितास्वहे
सुलङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुलङ्घिष्यते
सुलङ्घिष्येते
सुलङ्घिष्यन्ते
मध्यम
सुलङ्घिष्यसे
सुलङ्घिष्येथे
सुलङ्घिष्यध्वे
उत्तम
सुलङ्घिष्ये
सुलङ्घिष्यावहे
सुलङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुलङ्घ्यताम्
सुलङ्घ्येताम्
सुलङ्घ्यन्ताम्
मध्यम
सुलङ्घ्यस्व
सुलङ्घ्येथाम्
सुलङ्घ्यध्वम्
उत्तम
सुलङ्घ्यै
सुलङ्घ्यावहै
सुलङ्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वलङ्घ्यत
स्वलङ्घ्येताम्
स्वलङ्घ्यन्त
मध्यम
स्वलङ्घ्यथाः
स्वलङ्घ्येथाम्
स्वलङ्घ्यध्वम्
उत्तम
स्वलङ्घ्ये
स्वलङ्घ्यावहि
स्वलङ्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुलङ्घ्येत
सुलङ्घ्येयाताम्
सुलङ्घ्येरन्
मध्यम
सुलङ्घ्येथाः
सुलङ्घ्येयाथाम्
सुलङ्घ्येध्वम्
उत्तम
सुलङ्घ्येय
सुलङ्घ्येवहि
सुलङ्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुलङ्घिषीष्ट
सुलङ्घिषीयास्ताम्
सुलङ्घिषीरन्
मध्यम
सुलङ्घिषीष्ठाः
सुलङ्घिषीयास्थाम्
सुलङ्घिषीध्वम्
उत्तम
सुलङ्घिषीय
सुलङ्घिषीवहि
सुलङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वलङ्घि
स्वलङ्घिषाताम्
स्वलङ्घिषत
मध्यम
स्वलङ्घिष्ठाः
स्वलङ्घिषाथाम्
स्वलङ्घिढ्वम्
उत्तम
स्वलङ्घिषि
स्वलङ्घिष्वहि
स्वलङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वलङ्घिष्यत
स्वलङ्घिष्येताम्
स्वलङ्घिष्यन्त
मध्यम
स्वलङ्घिष्यथाः
स्वलङ्घिष्येथाम्
स्वलङ्घिष्यध्वम्
उत्तम
स्वलङ्घिष्ये
स्वलङ्घिष्यावहि
स्वलङ्घिष्यामहि