सु + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमन्थ्यते
सुमन्थ्येते
सुमन्थ्यन्ते
मध्यम
सुमन्थ्यसे
सुमन्थ्येथे
सुमन्थ्यध्वे
उत्तम
सुमन्थ्ये
सुमन्थ्यावहे
सुमन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुममन्थे
सुममन्थाते
सुममन्थिरे
मध्यम
सुममन्थिषे
सुममन्थाथे
सुममन्थिध्वे
उत्तम
सुममन्थे
सुममन्थिवहे
सुममन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमन्थिता
सुमन्थितारौ
सुमन्थितारः
मध्यम
सुमन्थितासे
सुमन्थितासाथे
सुमन्थिताध्वे
उत्तम
सुमन्थिताहे
सुमन्थितास्वहे
सुमन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमन्थिष्यते
सुमन्थिष्येते
सुमन्थिष्यन्ते
मध्यम
सुमन्थिष्यसे
सुमन्थिष्येथे
सुमन्थिष्यध्वे
उत्तम
सुमन्थिष्ये
सुमन्थिष्यावहे
सुमन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमन्थ्यताम्
सुमन्थ्येताम्
सुमन्थ्यन्ताम्
मध्यम
सुमन्थ्यस्व
सुमन्थ्येथाम्
सुमन्थ्यध्वम्
उत्तम
सुमन्थ्यै
सुमन्थ्यावहै
सुमन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वमन्थ्यत
स्वमन्थ्येताम्
स्वमन्थ्यन्त
मध्यम
स्वमन्थ्यथाः
स्वमन्थ्येथाम्
स्वमन्थ्यध्वम्
उत्तम
स्वमन्थ्ये
स्वमन्थ्यावहि
स्वमन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुमन्थ्येत
सुमन्थ्येयाताम्
सुमन्थ्येरन्
मध्यम
सुमन्थ्येथाः
सुमन्थ्येयाथाम्
सुमन्थ्येध्वम्
उत्तम
सुमन्थ्येय
सुमन्थ्येवहि
सुमन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुमन्थिषीष्ट
सुमन्थिषीयास्ताम्
सुमन्थिषीरन्
मध्यम
सुमन्थिषीष्ठाः
सुमन्थिषीयास्थाम्
सुमन्थिषीध्वम्
उत्तम
सुमन्थिषीय
सुमन्थिषीवहि
सुमन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वमन्थि
स्वमन्थिषाताम्
स्वमन्थिषत
मध्यम
स्वमन्थिष्ठाः
स्वमन्थिषाथाम्
स्वमन्थिढ्वम्
उत्तम
स्वमन्थिषि
स्वमन्थिष्वहि
स्वमन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वमन्थिष्यत
स्वमन्थिष्येताम्
स्वमन्थिष्यन्त
मध्यम
स्वमन्थिष्यथाः
स्वमन्थिष्येथाम्
स्वमन्थिष्यध्वम्
उत्तम
स्वमन्थिष्ये
स्वमन्थिष्यावहि
स्वमन्थिष्यामहि