सु + मङ्घ् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमङ्घ्यते
सुमङ्घ्येते
सुमङ्घ्यन्ते
मध्यम
सुमङ्घ्यसे
सुमङ्घ्येथे
सुमङ्घ्यध्वे
उत्तम
सुमङ्घ्ये
सुमङ्घ्यावहे
सुमङ्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुममङ्घे
सुममङ्घाते
सुममङ्घिरे
मध्यम
सुममङ्घिषे
सुममङ्घाथे
सुममङ्घिध्वे
उत्तम
सुममङ्घे
सुममङ्घिवहे
सुममङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमङ्घिता
सुमङ्घितारौ
सुमङ्घितारः
मध्यम
सुमङ्घितासे
सुमङ्घितासाथे
सुमङ्घिताध्वे
उत्तम
सुमङ्घिताहे
सुमङ्घितास्वहे
सुमङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमङ्घिष्यते
सुमङ्घिष्येते
सुमङ्घिष्यन्ते
मध्यम
सुमङ्घिष्यसे
सुमङ्घिष्येथे
सुमङ्घिष्यध्वे
उत्तम
सुमङ्घिष्ये
सुमङ्घिष्यावहे
सुमङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुमङ्घ्यताम्
सुमङ्घ्येताम्
सुमङ्घ्यन्ताम्
मध्यम
सुमङ्घ्यस्व
सुमङ्घ्येथाम्
सुमङ्घ्यध्वम्
उत्तम
सुमङ्घ्यै
सुमङ्घ्यावहै
सुमङ्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वमङ्घ्यत
स्वमङ्घ्येताम्
स्वमङ्घ्यन्त
मध्यम
स्वमङ्घ्यथाः
स्वमङ्घ्येथाम्
स्वमङ्घ्यध्वम्
उत्तम
स्वमङ्घ्ये
स्वमङ्घ्यावहि
स्वमङ्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुमङ्घ्येत
सुमङ्घ्येयाताम्
सुमङ्घ्येरन्
मध्यम
सुमङ्घ्येथाः
सुमङ्घ्येयाथाम्
सुमङ्घ्येध्वम्
उत्तम
सुमङ्घ्येय
सुमङ्घ्येवहि
सुमङ्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुमङ्घिषीष्ट
सुमङ्घिषीयास्ताम्
सुमङ्घिषीरन्
मध्यम
सुमङ्घिषीष्ठाः
सुमङ्घिषीयास्थाम्
सुमङ्घिषीध्वम्
उत्तम
सुमङ्घिषीय
सुमङ्घिषीवहि
सुमङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वमङ्घि
स्वमङ्घिषाताम्
स्वमङ्घिषत
मध्यम
स्वमङ्घिष्ठाः
स्वमङ्घिषाथाम्
स्वमङ्घिढ्वम्
उत्तम
स्वमङ्घिषि
स्वमङ्घिष्वहि
स्वमङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वमङ्घिष्यत
स्वमङ्घिष्येताम्
स्वमङ्घिष्यन्त
मध्यम
स्वमङ्घिष्यथाः
स्वमङ्घिष्येथाम्
स्वमङ्घिष्यध्वम्
उत्तम
स्वमङ्घिष्ये
स्वमङ्घिष्यावहि
स्वमङ्घिष्यामहि