सु + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुपुन्थ्यते
सुपुन्थ्येते
सुपुन्थ्यन्ते
मध्यम
सुपुन्थ्यसे
सुपुन्थ्येथे
सुपुन्थ्यध्वे
उत्तम
सुपुन्थ्ये
सुपुन्थ्यावहे
सुपुन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुपुपुन्थे
सुपुपुन्थाते
सुपुपुन्थिरे
मध्यम
सुपुपुन्थिषे
सुपुपुन्थाथे
सुपुपुन्थिध्वे
उत्तम
सुपुपुन्थे
सुपुपुन्थिवहे
सुपुपुन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुपुन्थिता
सुपुन्थितारौ
सुपुन्थितारः
मध्यम
सुपुन्थितासे
सुपुन्थितासाथे
सुपुन्थिताध्वे
उत्तम
सुपुन्थिताहे
सुपुन्थितास्वहे
सुपुन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुपुन्थिष्यते
सुपुन्थिष्येते
सुपुन्थिष्यन्ते
मध्यम
सुपुन्थिष्यसे
सुपुन्थिष्येथे
सुपुन्थिष्यध्वे
उत्तम
सुपुन्थिष्ये
सुपुन्थिष्यावहे
सुपुन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुपुन्थ्यताम्
सुपुन्थ्येताम्
सुपुन्थ्यन्ताम्
मध्यम
सुपुन्थ्यस्व
सुपुन्थ्येथाम्
सुपुन्थ्यध्वम्
उत्तम
सुपुन्थ्यै
सुपुन्थ्यावहै
सुपुन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वपुन्थ्यत
स्वपुन्थ्येताम्
स्वपुन्थ्यन्त
मध्यम
स्वपुन्थ्यथाः
स्वपुन्थ्येथाम्
स्वपुन्थ्यध्वम्
उत्तम
स्वपुन्थ्ये
स्वपुन्थ्यावहि
स्वपुन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुपुन्थ्येत
सुपुन्थ्येयाताम्
सुपुन्थ्येरन्
मध्यम
सुपुन्थ्येथाः
सुपुन्थ्येयाथाम्
सुपुन्थ्येध्वम्
उत्तम
सुपुन्थ्येय
सुपुन्थ्येवहि
सुपुन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुपुन्थिषीष्ट
सुपुन्थिषीयास्ताम्
सुपुन्थिषीरन्
मध्यम
सुपुन्थिषीष्ठाः
सुपुन्थिषीयास्थाम्
सुपुन्थिषीध्वम्
उत्तम
सुपुन्थिषीय
सुपुन्थिषीवहि
सुपुन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वपुन्थि
स्वपुन्थिषाताम्
स्वपुन्थिषत
मध्यम
स्वपुन्थिष्ठाः
स्वपुन्थिषाथाम्
स्वपुन्थिढ्वम्
उत्तम
स्वपुन्थिषि
स्वपुन्थिष्वहि
स्वपुन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वपुन्थिष्यत
स्वपुन्थिष्येताम्
स्वपुन्थिष्यन्त
मध्यम
स्वपुन्थिष्यथाः
स्वपुन्थिष्येथाम्
स्वपुन्थिष्यध्वम्
उत्तम
स्वपुन्थिष्ये
स्वपुन्थिष्यावहि
स्वपुन्थिष्यामहि