सु + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुद्राख्यते
सुद्राख्येते
सुद्राख्यन्ते
मध्यम
सुद्राख्यसे
सुद्राख्येथे
सुद्राख्यध्वे
उत्तम
सुद्राख्ये
सुद्राख्यावहे
सुद्राख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुदद्राखे
सुदद्राखाते
सुदद्राखिरे
मध्यम
सुदद्राखिषे
सुदद्राखाथे
सुदद्राखिध्वे
उत्तम
सुदद्राखे
सुदद्राखिवहे
सुदद्राखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुद्राखिता
सुद्राखितारौ
सुद्राखितारः
मध्यम
सुद्राखितासे
सुद्राखितासाथे
सुद्राखिताध्वे
उत्तम
सुद्राखिताहे
सुद्राखितास्वहे
सुद्राखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुद्राखिष्यते
सुद्राखिष्येते
सुद्राखिष्यन्ते
मध्यम
सुद्राखिष्यसे
सुद्राखिष्येथे
सुद्राखिष्यध्वे
उत्तम
सुद्राखिष्ये
सुद्राखिष्यावहे
सुद्राखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुद्राख्यताम्
सुद्राख्येताम्
सुद्राख्यन्ताम्
मध्यम
सुद्राख्यस्व
सुद्राख्येथाम्
सुद्राख्यध्वम्
उत्तम
सुद्राख्यै
सुद्राख्यावहै
सुद्राख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वद्राख्यत
स्वद्राख्येताम्
स्वद्राख्यन्त
मध्यम
स्वद्राख्यथाः
स्वद्राख्येथाम्
स्वद्राख्यध्वम्
उत्तम
स्वद्राख्ये
स्वद्राख्यावहि
स्वद्राख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुद्राख्येत
सुद्राख्येयाताम्
सुद्राख्येरन्
मध्यम
सुद्राख्येथाः
सुद्राख्येयाथाम्
सुद्राख्येध्वम्
उत्तम
सुद्राख्येय
सुद्राख्येवहि
सुद्राख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुद्राखिषीष्ट
सुद्राखिषीयास्ताम्
सुद्राखिषीरन्
मध्यम
सुद्राखिषीष्ठाः
सुद्राखिषीयास्थाम्
सुद्राखिषीध्वम्
उत्तम
सुद्राखिषीय
सुद्राखिषीवहि
सुद्राखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वद्राखि
स्वद्राखिषाताम्
स्वद्राखिषत
मध्यम
स्वद्राखिष्ठाः
स्वद्राखिषाथाम्
स्वद्राखिढ्वम्
उत्तम
स्वद्राखिषि
स्वद्राखिष्वहि
स्वद्राखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वद्राखिष्यत
स्वद्राखिष्येताम्
स्वद्राखिष्यन्त
मध्यम
स्वद्राखिष्यथाः
स्वद्राखिष्येथाम्
स्वद्राखिष्यध्वम्
उत्तम
स्वद्राखिष्ये
स्वद्राखिष्यावहि
स्वद्राखिष्यामहि