सु + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रिङ्ख्यते
सुत्रिङ्ख्येते
सुत्रिङ्ख्यन्ते
मध्यम
सुत्रिङ्ख्यसे
सुत्रिङ्ख्येथे
सुत्रिङ्ख्यध्वे
उत्तम
सुत्रिङ्ख्ये
सुत्रिङ्ख्यावहे
सुत्रिङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतित्रिङ्खे
सुतित्रिङ्खाते
सुतित्रिङ्खिरे
मध्यम
सुतित्रिङ्खिषे
सुतित्रिङ्खाथे
सुतित्रिङ्खिध्वे
उत्तम
सुतित्रिङ्खे
सुतित्रिङ्खिवहे
सुतित्रिङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रिङ्खिता
सुत्रिङ्खितारौ
सुत्रिङ्खितारः
मध्यम
सुत्रिङ्खितासे
सुत्रिङ्खितासाथे
सुत्रिङ्खिताध्वे
उत्तम
सुत्रिङ्खिताहे
सुत्रिङ्खितास्वहे
सुत्रिङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रिङ्खिष्यते
सुत्रिङ्खिष्येते
सुत्रिङ्खिष्यन्ते
मध्यम
सुत्रिङ्खिष्यसे
सुत्रिङ्खिष्येथे
सुत्रिङ्खिष्यध्वे
उत्तम
सुत्रिङ्खिष्ये
सुत्रिङ्खिष्यावहे
सुत्रिङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रिङ्ख्यताम्
सुत्रिङ्ख्येताम्
सुत्रिङ्ख्यन्ताम्
मध्यम
सुत्रिङ्ख्यस्व
सुत्रिङ्ख्येथाम्
सुत्रिङ्ख्यध्वम्
उत्तम
सुत्रिङ्ख्यै
सुत्रिङ्ख्यावहै
सुत्रिङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वत्रिङ्ख्यत
स्वत्रिङ्ख्येताम्
स्वत्रिङ्ख्यन्त
मध्यम
स्वत्रिङ्ख्यथाः
स्वत्रिङ्ख्येथाम्
स्वत्रिङ्ख्यध्वम्
उत्तम
स्वत्रिङ्ख्ये
स्वत्रिङ्ख्यावहि
स्वत्रिङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रिङ्ख्येत
सुत्रिङ्ख्येयाताम्
सुत्रिङ्ख्येरन्
मध्यम
सुत्रिङ्ख्येथाः
सुत्रिङ्ख्येयाथाम्
सुत्रिङ्ख्येध्वम्
उत्तम
सुत्रिङ्ख्येय
सुत्रिङ्ख्येवहि
सुत्रिङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रिङ्खिषीष्ट
सुत्रिङ्खिषीयास्ताम्
सुत्रिङ्खिषीरन्
मध्यम
सुत्रिङ्खिषीष्ठाः
सुत्रिङ्खिषीयास्थाम्
सुत्रिङ्खिषीध्वम्
उत्तम
सुत्रिङ्खिषीय
सुत्रिङ्खिषीवहि
सुत्रिङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वत्रिङ्खि
स्वत्रिङ्खिषाताम्
स्वत्रिङ्खिषत
मध्यम
स्वत्रिङ्खिष्ठाः
स्वत्रिङ्खिषाथाम्
स्वत्रिङ्खिढ्वम्
उत्तम
स्वत्रिङ्खिषि
स्वत्रिङ्खिष्वहि
स्वत्रिङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वत्रिङ्खिष्यत
स्वत्रिङ्खिष्येताम्
स्वत्रिङ्खिष्यन्त
मध्यम
स्वत्रिङ्खिष्यथाः
स्वत्रिङ्खिष्येथाम्
स्वत्रिङ्खिष्यध्वम्
उत्तम
स्वत्रिङ्खिष्ये
स्वत्रिङ्खिष्यावहि
स्वत्रिङ्खिष्यामहि