सु + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रङ्क्यते
सुत्रङ्क्येते
सुत्रङ्क्यन्ते
मध्यम
सुत्रङ्क्यसे
सुत्रङ्क्येथे
सुत्रङ्क्यध्वे
उत्तम
सुत्रङ्क्ये
सुत्रङ्क्यावहे
सुत्रङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतत्रङ्के
सुतत्रङ्काते
सुतत्रङ्किरे
मध्यम
सुतत्रङ्किषे
सुतत्रङ्काथे
सुतत्रङ्किध्वे
उत्तम
सुतत्रङ्के
सुतत्रङ्किवहे
सुतत्रङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रङ्किता
सुत्रङ्कितारौ
सुत्रङ्कितारः
मध्यम
सुत्रङ्कितासे
सुत्रङ्कितासाथे
सुत्रङ्किताध्वे
उत्तम
सुत्रङ्किताहे
सुत्रङ्कितास्वहे
सुत्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रङ्किष्यते
सुत्रङ्किष्येते
सुत्रङ्किष्यन्ते
मध्यम
सुत्रङ्किष्यसे
सुत्रङ्किष्येथे
सुत्रङ्किष्यध्वे
उत्तम
सुत्रङ्किष्ये
सुत्रङ्किष्यावहे
सुत्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रङ्क्यताम्
सुत्रङ्क्येताम्
सुत्रङ्क्यन्ताम्
मध्यम
सुत्रङ्क्यस्व
सुत्रङ्क्येथाम्
सुत्रङ्क्यध्वम्
उत्तम
सुत्रङ्क्यै
सुत्रङ्क्यावहै
सुत्रङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वत्रङ्क्यत
स्वत्रङ्क्येताम्
स्वत्रङ्क्यन्त
मध्यम
स्वत्रङ्क्यथाः
स्वत्रङ्क्येथाम्
स्वत्रङ्क्यध्वम्
उत्तम
स्वत्रङ्क्ये
स्वत्रङ्क्यावहि
स्वत्रङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रङ्क्येत
सुत्रङ्क्येयाताम्
सुत्रङ्क्येरन्
मध्यम
सुत्रङ्क्येथाः
सुत्रङ्क्येयाथाम्
सुत्रङ्क्येध्वम्
उत्तम
सुत्रङ्क्येय
सुत्रङ्क्येवहि
सुत्रङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुत्रङ्किषीष्ट
सुत्रङ्किषीयास्ताम्
सुत्रङ्किषीरन्
मध्यम
सुत्रङ्किषीष्ठाः
सुत्रङ्किषीयास्थाम्
सुत्रङ्किषीध्वम्
उत्तम
सुत्रङ्किषीय
सुत्रङ्किषीवहि
सुत्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वत्रङ्कि
स्वत्रङ्किषाताम्
स्वत्रङ्किषत
मध्यम
स्वत्रङ्किष्ठाः
स्वत्रङ्किषाथाम्
स्वत्रङ्किढ्वम्
उत्तम
स्वत्रङ्किषि
स्वत्रङ्किष्वहि
स्वत्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वत्रङ्किष्यत
स्वत्रङ्किष्येताम्
स्वत्रङ्किष्यन्त
मध्यम
स्वत्रङ्किष्यथाः
स्वत्रङ्किष्येथाम्
स्वत्रङ्किष्यध्वम्
उत्तम
स्वत्रङ्किष्ये
स्वत्रङ्किष्यावहि
स्वत्रङ्किष्यामहि