सु + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतक्यते
सुतक्येते
सुतक्यन्ते
मध्यम
सुतक्यसे
सुतक्येथे
सुतक्यध्वे
उत्तम
सुतक्ये
सुतक्यावहे
सुतक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतेके
सुतेकाते
सुतेकिरे
मध्यम
सुतेकिषे
सुतेकाथे
सुतेकिध्वे
उत्तम
सुतेके
सुतेकिवहे
सुतेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतकिता
सुतकितारौ
सुतकितारः
मध्यम
सुतकितासे
सुतकितासाथे
सुतकिताध्वे
उत्तम
सुतकिताहे
सुतकितास्वहे
सुतकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतकिष्यते
सुतकिष्येते
सुतकिष्यन्ते
मध्यम
सुतकिष्यसे
सुतकिष्येथे
सुतकिष्यध्वे
उत्तम
सुतकिष्ये
सुतकिष्यावहे
सुतकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुतक्यताम्
सुतक्येताम्
सुतक्यन्ताम्
मध्यम
सुतक्यस्व
सुतक्येथाम्
सुतक्यध्वम्
उत्तम
सुतक्यै
सुतक्यावहै
सुतक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वतक्यत
स्वतक्येताम्
स्वतक्यन्त
मध्यम
स्वतक्यथाः
स्वतक्येथाम्
स्वतक्यध्वम्
उत्तम
स्वतक्ये
स्वतक्यावहि
स्वतक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुतक्येत
सुतक्येयाताम्
सुतक्येरन्
मध्यम
सुतक्येथाः
सुतक्येयाथाम्
सुतक्येध्वम्
उत्तम
सुतक्येय
सुतक्येवहि
सुतक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुतकिषीष्ट
सुतकिषीयास्ताम्
सुतकिषीरन्
मध्यम
सुतकिषीष्ठाः
सुतकिषीयास्थाम्
सुतकिषीध्वम्
उत्तम
सुतकिषीय
सुतकिषीवहि
सुतकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वताकि
स्वतकिषाताम्
स्वतकिषत
मध्यम
स्वतकिष्ठाः
स्वतकिषाथाम्
स्वतकिढ्वम्
उत्तम
स्वतकिषि
स्वतकिष्वहि
स्वतकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वतकिष्यत
स्वतकिष्येताम्
स्वतकिष्यन्त
मध्यम
स्वतकिष्यथाः
स्वतकिष्येथाम्
स्वतकिष्यध्वम्
उत्तम
स्वतकिष्ये
स्वतकिष्यावहि
स्वतकिष्यामहि