सु + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुज्युत्यते
सुज्युत्येते
सुज्युत्यन्ते
मध्यम
सुज्युत्यसे
सुज्युत्येथे
सुज्युत्यध्वे
उत्तम
सुज्युत्ये
सुज्युत्यावहे
सुज्युत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुजुज्युते
सुजुज्युताते
सुजुज्युतिरे
मध्यम
सुजुज्युतिषे
सुजुज्युताथे
सुजुज्युतिध्वे
उत्तम
सुजुज्युते
सुजुज्युतिवहे
सुजुज्युतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुज्योतिता
सुज्योतितारौ
सुज्योतितारः
मध्यम
सुज्योतितासे
सुज्योतितासाथे
सुज्योतिताध्वे
उत्तम
सुज्योतिताहे
सुज्योतितास्वहे
सुज्योतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुज्योतिष्यते
सुज्योतिष्येते
सुज्योतिष्यन्ते
मध्यम
सुज्योतिष्यसे
सुज्योतिष्येथे
सुज्योतिष्यध्वे
उत्तम
सुज्योतिष्ये
सुज्योतिष्यावहे
सुज्योतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुज्युत्यताम्
सुज्युत्येताम्
सुज्युत्यन्ताम्
मध्यम
सुज्युत्यस्व
सुज्युत्येथाम्
सुज्युत्यध्वम्
उत्तम
सुज्युत्यै
सुज्युत्यावहै
सुज्युत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वज्युत्यत
स्वज्युत्येताम्
स्वज्युत्यन्त
मध्यम
स्वज्युत्यथाः
स्वज्युत्येथाम्
स्वज्युत्यध्वम्
उत्तम
स्वज्युत्ये
स्वज्युत्यावहि
स्वज्युत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुज्युत्येत
सुज्युत्येयाताम्
सुज्युत्येरन्
मध्यम
सुज्युत्येथाः
सुज्युत्येयाथाम्
सुज्युत्येध्वम्
उत्तम
सुज्युत्येय
सुज्युत्येवहि
सुज्युत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुज्योतिषीष्ट
सुज्योतिषीयास्ताम्
सुज्योतिषीरन्
मध्यम
सुज्योतिषीष्ठाः
सुज्योतिषीयास्थाम्
सुज्योतिषीध्वम्
उत्तम
सुज्योतिषीय
सुज्योतिषीवहि
सुज्योतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वज्योति
स्वज्योतिषाताम्
स्वज्योतिषत
मध्यम
स्वज्योतिष्ठाः
स्वज्योतिषाथाम्
स्वज्योतिढ्वम्
उत्तम
स्वज्योतिषि
स्वज्योतिष्वहि
स्वज्योतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वज्योतिष्यत
स्वज्योतिष्येताम्
स्वज्योतिष्यन्त
मध्यम
स्वज्योतिष्यथाः
स्वज्योतिष्येथाम्
स्वज्योतिष्यध्वम्
उत्तम
स्वज्योतिष्ये
स्वज्योतिष्यावहि
स्वज्योतिष्यामहि