सु + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकुन्थ्यते
सुकुन्थ्येते
सुकुन्थ्यन्ते
मध्यम
सुकुन्थ्यसे
सुकुन्थ्येथे
सुकुन्थ्यध्वे
उत्तम
सुकुन्थ्ये
सुकुन्थ्यावहे
सुकुन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुचुकुन्थे
सुचुकुन्थाते
सुचुकुन्थिरे
मध्यम
सुचुकुन्थिषे
सुचुकुन्थाथे
सुचुकुन्थिध्वे
उत्तम
सुचुकुन्थे
सुचुकुन्थिवहे
सुचुकुन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकुन्थिता
सुकुन्थितारौ
सुकुन्थितारः
मध्यम
सुकुन्थितासे
सुकुन्थितासाथे
सुकुन्थिताध्वे
उत्तम
सुकुन्थिताहे
सुकुन्थितास्वहे
सुकुन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकुन्थिष्यते
सुकुन्थिष्येते
सुकुन्थिष्यन्ते
मध्यम
सुकुन्थिष्यसे
सुकुन्थिष्येथे
सुकुन्थिष्यध्वे
उत्तम
सुकुन्थिष्ये
सुकुन्थिष्यावहे
सुकुन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकुन्थ्यताम्
सुकुन्थ्येताम्
सुकुन्थ्यन्ताम्
मध्यम
सुकुन्थ्यस्व
सुकुन्थ्येथाम्
सुकुन्थ्यध्वम्
उत्तम
सुकुन्थ्यै
सुकुन्थ्यावहै
सुकुन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वकुन्थ्यत
स्वकुन्थ्येताम्
स्वकुन्थ्यन्त
मध्यम
स्वकुन्थ्यथाः
स्वकुन्थ्येथाम्
स्वकुन्थ्यध्वम्
उत्तम
स्वकुन्थ्ये
स्वकुन्थ्यावहि
स्वकुन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुकुन्थ्येत
सुकुन्थ्येयाताम्
सुकुन्थ्येरन्
मध्यम
सुकुन्थ्येथाः
सुकुन्थ्येयाथाम्
सुकुन्थ्येध्वम्
उत्तम
सुकुन्थ्येय
सुकुन्थ्येवहि
सुकुन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुकुन्थिषीष्ट
सुकुन्थिषीयास्ताम्
सुकुन्थिषीरन्
मध्यम
सुकुन्थिषीष्ठाः
सुकुन्थिषीयास्थाम्
सुकुन्थिषीध्वम्
उत्तम
सुकुन्थिषीय
सुकुन्थिषीवहि
सुकुन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वकुन्थि
स्वकुन्थिषाताम्
स्वकुन्थिषत
मध्यम
स्वकुन्थिष्ठाः
स्वकुन्थिषाथाम्
स्वकुन्थिढ्वम्
उत्तम
स्वकुन्थिषि
स्वकुन्थिष्वहि
स्वकुन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वकुन्थिष्यत
स्वकुन्थिष्येताम्
स्वकुन्थिष्यन्त
मध्यम
स्वकुन्थिष्यथाः
स्वकुन्थिष्येथाम्
स्वकुन्थिष्यध्वम्
उत्तम
स्वकुन्थिष्ये
स्वकुन्थिष्यावहि
स्वकुन्थिष्यामहि