सु + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकाञ्च्यते
सुकाञ्च्येते
सुकाञ्च्यन्ते
मध्यम
सुकाञ्च्यसे
सुकाञ्च्येथे
सुकाञ्च्यध्वे
उत्तम
सुकाञ्च्ये
सुकाञ्च्यावहे
सुकाञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुचकाञ्चे
सुचकाञ्चाते
सुचकाञ्चिरे
मध्यम
सुचकाञ्चिषे
सुचकाञ्चाथे
सुचकाञ्चिध्वे
उत्तम
सुचकाञ्चे
सुचकाञ्चिवहे
सुचकाञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकाञ्चिता
सुकाञ्चितारौ
सुकाञ्चितारः
मध्यम
सुकाञ्चितासे
सुकाञ्चितासाथे
सुकाञ्चिताध्वे
उत्तम
सुकाञ्चिताहे
सुकाञ्चितास्वहे
सुकाञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकाञ्चिष्यते
सुकाञ्चिष्येते
सुकाञ्चिष्यन्ते
मध्यम
सुकाञ्चिष्यसे
सुकाञ्चिष्येथे
सुकाञ्चिष्यध्वे
उत्तम
सुकाञ्चिष्ये
सुकाञ्चिष्यावहे
सुकाञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकाञ्च्यताम्
सुकाञ्च्येताम्
सुकाञ्च्यन्ताम्
मध्यम
सुकाञ्च्यस्व
सुकाञ्च्येथाम्
सुकाञ्च्यध्वम्
उत्तम
सुकाञ्च्यै
सुकाञ्च्यावहै
सुकाञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वकाञ्च्यत
स्वकाञ्च्येताम्
स्वकाञ्च्यन्त
मध्यम
स्वकाञ्च्यथाः
स्वकाञ्च्येथाम्
स्वकाञ्च्यध्वम्
उत्तम
स्वकाञ्च्ये
स्वकाञ्च्यावहि
स्वकाञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुकाञ्च्येत
सुकाञ्च्येयाताम्
सुकाञ्च्येरन्
मध्यम
सुकाञ्च्येथाः
सुकाञ्च्येयाथाम्
सुकाञ्च्येध्वम्
उत्तम
सुकाञ्च्येय
सुकाञ्च्येवहि
सुकाञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुकाञ्चिषीष्ट
सुकाञ्चिषीयास्ताम्
सुकाञ्चिषीरन्
मध्यम
सुकाञ्चिषीष्ठाः
सुकाञ्चिषीयास्थाम्
सुकाञ्चिषीध्वम्
उत्तम
सुकाञ्चिषीय
सुकाञ्चिषीवहि
सुकाञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वकाञ्चि
स्वकाञ्चिषाताम्
स्वकाञ्चिषत
मध्यम
स्वकाञ्चिष्ठाः
स्वकाञ्चिषाथाम्
स्वकाञ्चिढ्वम्
उत्तम
स्वकाञ्चिषि
स्वकाञ्चिष्वहि
स्वकाञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वकाञ्चिष्यत
स्वकाञ्चिष्येताम्
स्वकाञ्चिष्यन्त
मध्यम
स्वकाञ्चिष्यथाः
स्वकाञ्चिष्येथाम्
स्वकाञ्चिष्यध्वम्
उत्तम
स्वकाञ्चिष्ये
स्वकाञ्चिष्यावहि
स्वकाञ्चिष्यामहि